This page has been fully proofread once and needs a second look.

III. KING's FRIENDS, ENEMIES, ETC.
 

 
गोपयेत् स्वानि रन्ध्राणि पररन्ध्राणि चिन्तयेत् ।

कुसीदेन निवर्तेत राज्यमिच्छन् नृपः स्थिरम् ॥ १४५ ॥

षण्मासमथवा वर्षं संधिधिं कुर्यान्नराधिपः ।
 

आत्मनो बलमालोक्य पश्चाच्छत्रंरुं निपातयेत् ॥ १४६ ॥

व्यसने सति कुर्वीत येन केनापि संगतिम् ।

ऋक्षवानरगोपुच्छे: पुरा दाशरथिर्यथा ॥ १४७ ॥

दुस्तरः सागरस्तीर्ण: समूढं वानरं बलम् ।

अभूतपूर्वं रामेण सेतुर्द्द्श्च सागरे ॥ १४८ ॥
 
(d) कार्येष्वेव Cv (कार्यसिद्धिस्तु जायते CvL II; कार्यसिद्धिं प्रयच्छति
CvP V, CvLd, CvGt); कार्यसिद्धिश्च जायते CS; यतः सिद्धिर्न
जायते (कार्य चापि as above CNG) CN, CvP IV,
SRBh, IS; एव [अपि] CvTb; निवेदयेत् CvS.
 
145. CRC 4.34, CRB 4.24. Also CPS 87.14.
 
(a) राष्ट्राणि CRB.
 
(b) परराष्ट्राणि CRB.
 
146. CR 5.26. Also CPS 118.28.
Also in GP 1.112.22.
 
(a) °समय वर्ष वा GP, GPy.
 
(c) पश्यन् संचितमात्मानं GP, GPy.
 
(d) पुन: शत्रुं निपातयेत् GP, GPy.
 
147. CS 2.31. Also in IS 6319, CKI 45.
 
(a) कुर्वन्ति CSC I.
 
125
 
148. CS 2.32.
 
Also in IS 7548, CK1 45.
 
(a) दुस्तरं सागरं तीर्ण cs.
 
(b) समग्रं वानरं बलम् CS.