This page has been fully proofread once and needs a second look.

124
 

 
CĀṆAKYA-RĀJA-NĪTI
 

 
नात्मच्छिद्रं परो विद्याद् विद्याच्छिद्रं परस्य तु ।

गृहेत् कूर्म इवाङ्गानि परभावं च लक्षयेत् ॥ १४३ ॥

मनसा चिन्तितं कार्यं वचसा न प्रकाशयेत् ।

मन्त्रेण रक्षयेद् गूढं कार्ये चापि नियोजयेत् ॥ १४४ ॥
 
(b) कालस्य पर्यय: MBh; कालं विवर्जयेत् CS; काले विपर्ययम् CSJ.
(c) प्राप्तकालं तु विज्ञाय MBh 12.140; ततः प्रत्यागते MBh 1.142;
तमेव काले संप्राप्ते CR ( चागते काले CRBh I).
 
भिद्यात् ( द्या CSC II) CSLd, CSB II, CSC II.
 
(d)
 
This is probably not an original Cāṇakya maxim, but
borrowed from MBh.
 
143. CS 2.7.
 
Also in MBh 12.140.24, 1.142.8 & 12.83.48, Mn 7.105,
KK 152.2-3, VirR 117.8-9, IS 3692. (Cf. GP 1.114.15.)
Also found in LN (P) 76, DhN (P) 224, NKy (B) 106.
 
(a) नास्य Mn, MBh ( 12 140.24 as above) KK, Virk;
आत्म CSC I; आत्मदु:खं परो CSB II; परः पश्येत्
MBh_1.142, 12.83, IS; रिपुर् MBh_12.140.
 
(b) छिन्याच्छिद्रं KK; छिंद्रेण ( षु MBh) परमन्वियात् MBh,
IS; च [तु] CSLd, CSJ, CSB I, CSC I, CSC II,
Medhātithi on Mn; न [तु] CSB II.
 
(d) रक्षेद्विवरमात्मनः Mn, MBh, KK, VirR; परभागं CSC I.
 
This is probably not an original Cāṇakya maxim, but
borrowed from Mn (cf. CStMn No. 22).
 
144. CV 2.7, Cv 2.7, CS 2.8, CN 36. Also CPS 26.6.
Also in SRBh 161.376ab, IS 4687 (v.l.), Subh 151.
 
(a) चिन्तयेत् CSBD, CSC II, CSB II; कर्म CN, CSBD,
 
SRBh.
 
(b) वाचा नैव CV; प्रकाश्यते CSLd.
 
(c) मन्त्रलक्षणगूढात्मा (or रक्षण ) Cv (गूढार्थं CvLd), CS; अन्य-
लक्षितकार्यस्य CvP IV, CN, SRBh, IS; मन्त्रवद् CVBn1,
.CVBng.