This page has been fully proofread once and needs a second look.

III. KING's FRIENDS, ENEMIES, ETC.
 
123
 

 
सर्वस्वनाशे संजाते प्राणानामपि संशये ।
 

अपि शत्रुं प्रणम्योच्चै रक्षेत् प्राणान् धनानि च ॥ १४० ॥

कालेन रिपुणा सन्धिः काले मित्रेण विग्रहः ।

कार्यकारणमाश्रित्य कालं क्षिपति पण्डितः ॥ १४१ ॥

वहेदमित्रं स्कन्धेन यावत् कालविपर्ययः ।

तथैवमागते काले भिन्द्याद् घटमिवाश्मनि ॥ १४२ ॥
 
(c) तृणैराविष्कृता CRC; तृणै: संजायते रज्जुस् IS; गुणत्वमापनेर् IS;
विधीयते रज्जुर् BhPr, SRBh 83.3; तृणैरारभ्यते रज्जु: IS;
'वेष्टिता GP.
 
(d) बध्यन्ते तेन (यैन IS ) दन्तिन: BhPr, SRBh 83.3; बध्यन्ते
मत्तदन्तिन: IS; यया Pts, SRHt; येन PtsK; नागोऽपि ब
GP, PP, PtsK, SV, SRHt.
 
140. CNT IV 251.
 
Also in PP 4.19, Pts 4.21, SuM 23.32, PtsK 4.22, IS 6938..
(a) सर्वनाशे च सं° PtsK.
 
(c) प्रणम्यापि Pts.
 
(d) प्राण° Pts.
 
141. Cv 8.2, CL " E", CR 1.10, CS 3.1. Also CNG 8,.
CnT II 17.5, CnT III 7b 13, CPS 5.4.
 
Also in GP 1.108.6, IS 7496.
 
(a) काले च CL, CRT, CS, CNG.
 
(b) कालेन मित्रवि ° CvP IV, CvP V, CvTb, CvGt, CvL II;
 
काले च मित्रवि° CL, CS; मित्रसंग्रह: CNG; मित्रेषु विग्रहः
CR (v.l.).
 
(c) कालं का CR ( CRT as above), CPS.
 
(d) क्षपति CRBh I, CRBh II, CRP, CSLd,
 
122 ab.
 
CSC II..
 
142. CS 2.10, CR 5.28. Also CNI I
Also in MBh 1.142.21 & 12.140.18, SRK 224.31,.
SRHt 175.42, SRBh 155.89, SV 27.54, IS 6013. Also found
in LN (P) 86, DhN (P) 212, NKy (B) 115, RN (P) 104, NM (T) 31..
Also see SRN (T) 186.
 
(a) स्कन्धेनापि वहेच्छञं CR ( CRBh II as above).