This page has not been fully proofread.

120
 
CĀŅAKYA-RĀJA-NĪTI
 
जिह्वाग्रे वसते लक्ष्मीर्जिह्वाग्रे मित्रबान्धवाः ।
 
जिह्वाग्रे बन्धनं चापि जिह्वाग्रे मरणं ध्रुवम् ॥ १३१ ॥
हे जिह्वे कटुकस्त्रेहे मधुरं किं न भाषसे ।
 
मधुरं वद कल्याणि लोकोऽयं मधुरप्रियः ॥ १३२ ॥
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात् तदेव वक्तव्यं वचने किं दरिद्रता ॥ १३३ ॥
साम्ना दानेन भेदेन क्रमेण च बलेन च ।
सर्वथा तु सदा शत्रुर्घातनीयो नराधिपैः ॥ १३४ ॥
 
131. CS 2.12. Also CRBh II 6.37.
 
Also in SuM 23.6, IS 2419, Subh 172 & 193, NT 55,
TP 407. Also found in NŚ (OJ) 5.3.
 
(a) वर्तते Subh.
 
(b) च सरस्वती [मि°] Subh.
 
(c) बन्धनप्रासिर NT, TP; स्वजन: [ब°] CRBh II; मृत्युर् [चा]
Subh; शत्रुर् [चा°] CRBh II.
 
(d) परमं पदम् [म°] CRBh II, Subh.
 
132. CS 2.11. Also CNM 176, CNMN_141, CNT IV 213.
 
Also in IS 7412.
 
(d) हि [ऽयं] CSBD, CNM; लोकानां मधुरं प्रियम् CSC II.
133. CS 2.13, CV 16.7, CN " R". Also CnT II 10.5,
CnT III 7.13, CnT V 28, CnT I 13, CPS 329.31.
 
Also in SRBh 158.83, SRK 226.56, IS 4352, Subh 64, 245
& 286.
 
(a) °दानेषु CNS, CNSR, CNŚL, CNSIV, CNSPK.
 
(c) तस्मादेव हि CSLd; एव च [तदेव] CVG, CVB2; ज्ञातव्यं
[व°] CSLd; कर्तव्यं IS (v.1.).
 
(d) किं वाक्येऽपि द° GSB I, CSC II, CSJ; वचनेऽपि CNI I;
का [किं] CNMN.
 
134. CS 2.4.
 
Also in IS 7019, CK1 43. Cf. Mn 7.198-9.