This page has been fully proofread once and needs a second look.

II. KING's DUTIES AND QUALITIES
 

 
वसेन्मानाधिके स्थाने मानहीनं विवर्जयेत् ।

मानहीनं सुरैः सार्धं विमानमपि वर्जयेत् ॥ ११२ ॥

कुदेशं च कुवृत्तिं च कुमार्योभार्यां कुनदीं तथा ।
 

कुद्रव्यं च कुभोज्यं च वर्जयेच्च विचक्षणः ॥ ११३ ॥

कुदेशश्च कुवृत्तिश्च कुभार्या कुनदी तथा ।
 

कुमित्रं च कुभोज्यं च वर्जितं पण्डितैः सदा ॥ ११४ ॥

कुभार्यायां च कुदेशं च कुराजानं कुसौहृदम् ।

कुबन्धुं च कुमित्रं च दूरतः परिवर्जयेत् ॥ ११५ ॥
 
112. CNG 256.
 
Also in PRE 2.36, PT 2.63, PTem 2.52, PS 2.34, PP 2.82
(cf. 2.83), PN 1.31, IS 6003, Subh 236. Cf. BhŚ 648.
 
(a) श्रयेन् PP; °धिकं वासं (स्थानं PT, PTem) PRE, PS, PP,
PT, PTem, Subh.
 
(b) भग्नमानं न संश्रयेत् PRE, PS, PP; न संवसेत् [[वि °] PT,
 
PTem.
 
113. CN 37, CS 3.62. Also CPS 161.377.
 
Also in SRBh 161.377, IS 1796.
 
111
 
(a) कुवित्तं CNPN.
 
(c) कुपुत्रं च कुभोज्यं CNPN, CNPh.
 
(d) वर्जयेत् पण्डितः सदा CNPN, CNPh, CS; वर्जयेत् तु
CNJV, CNNSA, CNŚ1, CNS, SRBh.
 
114. CNW 30, CNPh 47.
 
Also in IS 1798. (Variant of 113 above.)
 
115. CNG 162, CNI I 78, CRT 8.1. Also CnT II 1.11,
 
CnT III 1.11, CnT VI 11, CnT V 9.
 
Also in MBh 12.139.92, Har
SRBh 394.680, IS 1802, Subh 103.
DhN(P) 230, NKy (B) 120.
 
1160, GP 1.115.1,
Also found in LN (P) 91,