This page has not been fully proofread.

104
 
CĀŅAKYA-RĀJA-NĪTI
 
अरिं मित्रमुदासीनं मध्यस्थं स्थविरं गुरुम् ।
 
यो न बुध्यति मन्दात्मा स च सर्वत्र नश्यति ॥ ९१ ॥
भ्रमन् संपूज्यते राजा भ्रमन् संपूज्यते द्विजः ।
भ्रमन् संपूज्यते योगी स्त्री भ्रमन्ती विनश्यति ॥ ९२ ॥
अविनीतो भृत्यजनो
 
नृपतिरदाता शठानि मित्राणि ।
 
अविनयवती च भार्या
 
मस्तकशूलानि चत्वारि ॥ ९३ ॥
 
91. CS 2.18. Also CNF 29, CNPh 60.
Also in IS 7453.
 
(a) अरि° CSLd, CSB I, CSB II, CSC I, CSC II, GNPh,
 
CSJ.
 
(b) मध्यस्थ ° CSBI, CSC II, CSJ, CSB II.
 
(c) पश्यति [बु°] CNF.
 
(d) स न पश्यति सर्वदा CNF; हन्यते [न॰] CNPh.
 
92. CV 6.4. Also CNP I 49, CNP II 74, CNT IV 48,
 
CNM 48, CNMN 46, CPS 170.99.
 
Also in SRBh 159.281, IS 4641, Subh 120.
 
(a) भ्रमत् SRBh; चक्रं [रा०] SRBh. '
(d) स्त्री भ्र° tr. CVBn1.
 
93. CNG 328, CNP II 163.
 
Also in Vet 4.16, IS 691, Subh 301, SuM 10.15.
 
(a) अवनीतो a in Vet.
 
(c) विनयविहीना D in Vet.
 
āryā metre.