This page has been fully proofread once and needs a second look.

II. KING'S DUTIES AND QUALITIES
 

 
विषं चङ्क्रमणं रात्रौ विषं राज्ञोऽनुकूलता ।
 

विषं स्त्रियोऽप्यन्यहृदो विषं व्याधिरवीक्षितः ॥ ८७ ॥

सद्भिरासीत सततं सद्भिः कुर्वीत संगतिम् ।

सद्भिर्विवादं मैत्रीं च नासद्भिः किंचिदाचरेत् ॥ ८८ ॥

पण्डितैश्च विनीतैश्च धर्मज्ञैः सत्यवादिभिः ।

बन्धनेऽपि वसेत् सार्धे न तु राज्ये खलैः सह ॥ ८९ ॥

एकं चक्षुर्विवेको हि द्वितीयं सत्समागमः ।
 

तौ न स्तो यस्य स क्षिप्रं मोहकूपे पतेद् ध्रुवम् ॥ ९० ॥
 
87. CN 95.
 
Also in ŚKDr ad विष, SRBh
 
162.422, IS 6213.
 
(a) संक्र° CNSIv.
 
(c) स्त्रियोऽन्यरता (ऽन्यहृदो CNS) CNTC, CNR, CNS;
अन्यरता CNSJ, CNNA, CNSS, CNŚIC, CNŚCV,
CNSIV.
 
(d) उपेक्षित: [अ॰] IS.
 
88. CR 5.34. Also CPS 120.33.
 
Also in GP 1.113.2, SP 1422, SRBh 153.3, SRHt 34.1,
 
Pras 20.7, IS 6769. Also found in SS (OJ) 311.
 
(a) एव सहासीत [आ°] SP, SRBh, SRHt, Pras.
(b) संगमम् SRHt, Pras.
 
(c) विवादो मैत्रं CRBh II, SRHt; विवाहमन्त्रं Pras.
(d) आहरेत् CR.
 
103
 
89. CR 5.35. Also CnT II 26.17, CnT VII 49, CPS 120.34.
Also in GP 1.113.3.
 
(c) बन्धनस्थोऽपि तिष्ठेत GP, GPy; बन्धने नि° CRP, CRBh I,
 
CRBh II.
 
(d) राज्यं CRCa I, GPy ( GP as above).
 
90. CR " F". Also CPS 88.17.
 
(c) न स्तस्तौ यस्य स CRP, CRBh I.