This page has not been fully proofread.

102
 
CĀŅAKYA-RĀJA-NĪTI
 
धीराः कृच्छ्रमपि प्राप्ता न भवन्ति विषादिनः ।
प्रविश्य वदनं राहोः किं नोदेति पुनः शशी ॥ ८३ ॥
प्राज्ञः स्निग्धो महीपालछिद्रकर्मविवर्जितः ।
विदूरे च परित्यागी समं दुःखं समं सुखम् ॥ ८४ ॥
चापलाद् वारयेद् दृष्टिं मिथ्यावाक्यं च वारयेत् ।
मानवे श्रोत्रिये चैव भृत्यवर्गे सदैव हि ॥ ८५ ॥
वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृदुना रक्ष्यते भूपः सत्स्त्रिया रक्ष्यते गृहम् ॥ ८६ ॥
 
83. CR 4.18. Also CPS 87.13.
Also in GP 1.111.24, SuM 28.2.
 
(a) कष्टमनुप्राप्ता ( प्राप्य CRCa II, GP; प्राप्त्वा GPy) CRT,
CRCa II, GP, GPy; प्राप्य CRC, CRBh II, CPS.
 
न भ° tr. CRBh II.
 
(b)
 
84. CS 1.53.
 
Also in CK135.
 
(a) प्राज्ञे CSLd, CSC II, CSJ, CSB II.
(b) क्षुद्र ° CSB I, CKI.
 
85. CRT 4.12.
 
Also in GP 1.111.28.
 
(6) न चाब्रवीत् CRT.
 
(d) सुखायते [स] CRT.
 
86. CV 5.9. Also CNP I 32, CNP II 236, CNT IV 31,
CNM 31, CNMN 31, CNS 82, CNSC 82, CNS1 82, CRT 6.10,
CRCa II 26, CnT II 16.12, CPS 121.37.
 
Also in GP 1.113.10, IS 6074. (Cf. MBh 5.33.38 )
 
(a ) सत्येन CRT, CRCa II, GP; रक्षते CNM; रक्षति CRCa II;
धर्म CRCa II, CNM, CNMN.
 
(c) मृजया GP; रूपं CNP II, CRT, CRCa II; पात्रं GP.
(d) कुलं शीलेन रक्ष्यते ( क्षति CRCa II; क्षते CNM ) CNP I,
CNP II, CNM, CNMN, CRT, CRCa II, GP.