This page has been fully proofread once and needs a second look.

II. KING'S DUTIES AND QUALITIES
 

 
एकं हन्यावान्न​ हन्यादिषुर्मुक्तो धनुष्मता ।

बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद् राष्ट्रं सराजकम् ॥ ८० ॥
 

 
Other Duties
 

 
गान्धर्वं नृत्तमालेख्यं वाद्यं च गणितं कलाः ।

अर्थशास्त्रं धनुर्वेदं यत्वानाद् रक्षेषोन्महीपतिः ॥ ८१ ॥

मनस्तापं न कुर्वीत विपदं प्राप्य पार्थिवः ।

आत्मनवोश्चोदयं शंसेन्न स्याद् दुःखी न वा सुखी ॥ ८२ ॥
 
101
 
80. CRC 4.53, CRB 4.43, CRBh II 4.37, GNI I 200.
Also CPS 108.70.
 
Also in MBh 5.32.47, PRE 3.105, PT 3.123, PS 3.73,
PN 3.63, Pts 1.206, PtsK 1.219, Sts 101.8-9, SP 1355,
SRBh 146.146, SRHt 104.1, IS 1350. (Cf. MBh 5.32.49,
Nitiyukti in Yuktikalpataru in SKDr ad मन्त्रणा . )
 
(b) धनुष्मतां CC1 in Sts.
 
(c) सराष्ट्र सप्रजं हन्ति Sts; बुद्धिमता क्षिप्ता IS; बुद्धिमता युक्ता SRBh.
(d) राजानं मन्त्रिनिश्चय: Sts; हन्ति PtsK, SRBh, SP; नृपं
हन्ति सराष्ट्रकम् IS; सनायकम् PtsK, SRBh.
 
This is probably not an original Cāṇakya maxim, but
borrowed from MBh.
 
81. CR 4.22. Also CPS 91.23. Cf. GP 1.111.26.
 
(a) नृत्यम् CRT.
 
(c) अस्त्रशास्त्रं CRBh II.
 
.82. CR 4.17. Also CPS 87.12.
 
Also in GP 1.111.23.
 
(b) आपदं GP, GPy; मानव: CRB, CRBh II.
 
(c) समबुद्धिः प्रसन्नात्मा GP, GPy; आत्मनो नोदयं CRBh II,
 
...
 
CR.Ca I; शंसने CRC.
 
(d) सुखदुःखे समो भवेत् GP, Glyc