This page has not been fully proofread.

98
 
CĀŅAKYA-RĀJA-NĪTI
 
न पण्डितः साधुसुभाषितेन
 
तृप्येन्न चक्षुः प्रियदर्शनेन ॥ ७२ ॥
ब्रह्मस्वेन च पुष्टाङ्गा हस्त्यश्वरथपत्तयः ।
संग्रामकाले सीदन्ति राज्ञो ब्रह्मस्वभक्षणात् ॥ ७३ ॥
मणिः शाणोल्लीढः समरविजयी हेतिदलितो
 
मदक्षीणो नागः शरदि सरिदाश्यानपुलिना ।
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता
 
तनिम्ना शोभन्ते गलितविभवाचार्थिषु नृपाः ॥ ७४ ॥
 
(a) राजा न तृप्तो GP, GPy.
 
(b) सागरस्तृप्तिमगाजलेन GP, GPy; भूमिज CRBh II, CRC,
 
CRT.
 
(c) पण्डितस्तृप्यति भा° GP, GPy; 'सुभाषणेन CRBh II, CRCa I.
(d) तृप्तं न चक्षुर्नृपद° GP, GPy.
 
Indravajră and Upendravajrā metre.
 
73. CL 6.2.
 
Also in CM 119.
 
(a) हि [च] CLB, CLT, CLI.
 
(b) हस्तिवाजिपदातय: CLTb; गजाश्व ° CLL I.
(c) सीदन्ते CLL I.
 
(d) राजा CLP IV, CLP V, CLLd; राजन् CLH; सैकता: सेतवो
 
यथा CLL I.
 
74. CRC 8.130. Also CPS 326.24.
 
Also in Bhş 11, ŚP 1529, SRBh 177.983, SV 3457,
 
SRHt 216.12, IS 4657, Kvn ad 48, Subh 303, SRH 170.12,
 
SHV app. I, fo. 10a, 48:
 
(a) हेतिनिहतो BhS, SV, SRBh, SP.
 
(b) सरित: श्यानपुलिना: BhS, SRBh, IS; सरिदासानुपुलिना CRC,
CPS; क्षामपुलिना:, श्यामपुलिना: BhS (v.l.).
 
(c) कलालेशश BhS (v.l.) ; सुरतमुदिता BhS (v.1.) ; मृदुला CPS;
बालवनितास BhS (v.1.); बालललना ('नासू By in BhS) CRC,
CPS, Bhş (v.l.); वारवनिता BhS (v.l.).