This page has been fully proofread once and needs a second look.

96
 

CĀNAKYA-RĀJA-NITI
 

 
दुग्ध्वा हि भुज्यते क्षीरं गां विक्रीय न भुज्यते ।

तद्वद् दुग्धप्रयोगेण भोग्यं राष्ट्रं महीभुजा ॥ ६६ ॥

ऊर्ध्वं न क्षीरविच्छेदात् पयो धेनोरवाप्यते ।
 

एवं राष्ट्रादयोगेन पीडितान्नाप्यते बलिः ॥ ६७ ॥

यथा क्रमेण गृह्णाति पुष्पेभ्यो मधु षट्पदः ।
 

तथा वित्तमुपादाय राजा कुर्वीत संचयम् ॥ ६८ ॥
 
(a) पुष्पे पु° CRBh II; पुष्पात् पु° GP; विचिनुयात् GPy; विचि-
न्वीयात् GP; विचिन्वन्ति CS.
 
(c) °कारा CSB II; रामं CRBh II; °रण्ये GP.
 
(d) यथा जानाति सारताम् CS.
 
This is probably not an original Cāṇakya maxim, but
 
borrowed from MBh.
 
66. CR 4.4. Also CPS 84.3.
 
Also compare GP 1.111.4.
 
(b) निहत्य [वि॰] CRT.
 
(c) तत् तद् CRP; दुग्ध्वा CRCa I; संज्ञाप्र° CRT; प्रयत्नेन
CPS.
 
(d) महीभृता CRCa I.
 
67. CR 4.5.
 
Also in GP 1.111.5.
 
(a) नौधरिछन्द्यात् (नोधरिछ° GP, GPy) तु यो घेन्वा: CRT, GP,
GPy.
 
(b) क्षीरार्थी लभते पय: CRT, GP, GPy.
 
(c) राष्ट्र प्रयो° CRT, GP, GPy.
 
(d) पीड्यमानं न वर्धयेत् (वर्जयेत् GP) CRT, GP, GPy; फलम्
[ब°] CRBh II.
 
68. CR. 5.37. Also CPS 122.38.
 
Also in GP 1.113.6, SRHt 112.2. Also see SRN (T) 324.
 
(a) गृह्णन्ति CRC, CPS; पुष्पेभ्यश् [गृ°] GP, GPy, SRHt.
 
(b) चिनुते [पु°] GP, GPy; चिनोति SRHt; संगति: CRP;
° पदा: CRC, CRBh II, CPS.
 
(c) तथा द्र° (rest missing) SRHt; धनम् [वि॰] CRBh II.