This page has not been fully proofread.

II. KING's DUTIES AND QUALITIES
 
एको हि दोषो गुणसन्निपाते
निमज्जतीन्दोः किरणेष्विवाङ्कः ।
केनापि नूनं कविना न दृष्टं
 
दारिद्र्यमेकं गुणराशिनाशि ॥ ६३ ॥
चण्डालश्च दरिद्रश्च द्वाविमौ तुलया धृतौ ।
एक: स्वबन्धुभिः स्पृष्टस्तैरपि त्यज्यतेऽपरः ॥ ६४ ॥
पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् ।
मालाकार इवारामे न यथाङ्गारकारकः ॥ ६५ ॥
 
(b) तथैव CV, Cv (CvLd as above), SRBh.
(c) पूर्ण सरस्तत् पुनराश्रयन्ति Cv ( ते समुपाश्रयन्ति CvGt; 'यन्ते
Cvw, CvL I), CNŚK, CRC, CVB2; °यन्त: CVBni,
CVBng, CVBn3, GVK1, CVLd, CPS; पुनस्त्यजन्ते पु
CV, SRBh.
 
(d) हंसतुल्येन नरेण भा° CV, SRBh.
 
·CPS 96.39.
 
Indravajrā and Upendravajrā metre.
 
63. CRC 4.23. Also CPS 95.35.
 
Also in GN 17, Kumārasambhava 1.3 cd=ab, SRBh 66.43,
SV_3439, IS 1441.
 
(b) °तीन्दोरिति यो बभाषे GN, SRBh, IS.
 
(c) नूनं न ( न तेन SRBh) दृष्टं ( ट : IS) कविनापि तेन ( समस्तं
SRBh) GN, SR.Bh, IS.
 
(d) दारिद्रयदोषो GN, IS; गुणकोटिहारि SRBh; नाशी IS, GN.
Indravajrā and Upendravajrā metre.
64. CRC 4.29, CRB 4.19, CRBh II 4.17. Also
 
95
 
(b) द्वावेतौ CRC.
(c) स्पृश्यस CRC.
 
65. CR 4.3, CS 2.17. Also CPS 84.2.
Also in MBh 5.33.17, GP
SRHt 181.2, IS 4152. (Cf. MBh.
ShD.(T) 8. Cf. RN(P) 93..
 
1.111.3, SRBh 388.449,
12.71.20. ) Also found in