This page has not been fully proofread.

II. KING's DUTIES AND QUALITIES
 
कुत आरभ्य घटते विघट्य कापि गच्छति ।
 
गतिर्न शक्यते ज्ञातुं धनस्य च घनस्य च ॥ ५८ ॥
 
*
 
93
 
धनिनः सुखिनो नित्यं निर्धना दुःखभागिनः ।
 
धनिनां निर्धनानां च विभागः सुखदुःखयोः ॥ ५९ ॥
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ।
विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ ६० ॥
 
58. CRC 4.24. Also CPS 95.36.
Also in SRBh 64.5, SRK 45.17.
 
(a) आगत्य [आ ° ] SRBh, SRK.
(b) क्व नु याति च SRBh, SRK.
 
(c) लक्ष्यते न गतिश्चित्रा ( तिः सम्यक् SRK) SRBh, SRK.
(d) घ° च ध° tr. SRBh.
 
59. CRC 4.25. Also CPS 95.37.
 
60. Cv 6.10, CR 4.13. Also CPS 92.26.
 
Also in MBh 12.8.18,
 
R 6.83.33 & 6.62.29, PS 2.30,
PN 1.27, PTem 2.53, PP 2.71, Pts 2.85, PRE 2.37, HJ 1.133,
HS 1.117, HM 1.123, HP 1.94, HN 1.95, HK 1.126,
HH 25.22 - 3, HC 35.1-2, SRBh 65.7, IS 617. (Cf. MBh 12.8.16.)
 
(a) अर्थेनेह MBh; नरस्यार्थ° Cvş, GvA, GvL I; तु[हि] S in
HS, HK, PP, SRBh; च [हि] Pts; परिहीनस्य HS, HH;
विमुक्तस्य R. ( 6.62.29).
 
(b) दुःखितस्या° Cvs, CvL I; °ल्पचेतसः R. ( 6.62.29).
 
(c) किया: सर्वा विनश्यन्ति R ( 6.83.33), H, SRBh; उच्छिद्यन्ते
CvL I, PP, Pts; प्रच्छिद्यन्ते IS; नश्यन्ति प्रक्रि° Cvş;
स्त्रिय: [क्रि॰] CRBh II.
 
(d) तु सरि° CvTb.
 
This is probably not an original Cāṇakya maxim, but
borrowed from MBh or R.