This page has not been fully proofread.

II. KING's DUTIES AND QUALITIES
 
यस्यास्ति वित्तं स नरः कुलीनः
 
स पण्डितः स श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः
 
सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ ५० ॥
धनं जातिर्धनं रूपं धनं विद्या धनं यशः ।
कि धनेन विहीनानां याच्वानिर्जीवितैर्गुणैः ॥ ५१ ॥
 
91
 
(a) °र्थस् CRBh I, CRBh II, FHE in PS, VC, Sto.
(b) °र्थस् CRBh I, CRBh II, FHE in PS, VC,
 
Sto;
 
हि
 
स्त्रियः GvGt 6.13; चाङ्गना [बा°] CvGt 6.9; बान्धवः CvLd.
(c) यस्यार्थास्तस्य माङ्गल्यं CvGt 6.13; अर्थ: CRBh I, CRBh II,
CRP, CvTb, CvP IV, CvGt 6.9, CRGa I, CVB2,
CNP I, CNP II, FHE in PS, VC, Sto.
 
(d) °र्थ: CRP, CRBh I, CRBh II, CRCa I, CNP I,
CNP II, FHE in PS, VC, MM1 in Sto; सोऽपि CRBh I,
CRBh II, CRP, CRCa I; च [हि] CRCa I, CPS, CV,
Cv, GP, 'SV; तु [हिं] HJ; बहुश्रुत: CNI I; जीवति [q°]
CV, Cv.
 
This is probably not an original Cāṇakya maxim, but.
borrowed from MBh.
 
50. CRBh II 4.12.
 
Also in Bhē 51, VCsr 12.7, Sto 326.1-2, Vet 19 (p. 187),
SP 333, SRBh 64.9, SRK 44.6, SuM 4.12, IS 5414, TP 452,
Subh 32, Pras 21.4, SA 114.3, ST 41.7, Pad 111.41, VS 306,
SHV fo. 67a & 82a, SS 39.1, SK 2.169, VS 5.1, SM_1155,
SSD 2 fo. 105a, SSV 1141, SMV 4.12.
 
(b) श्रुतिमान् Bhş (v.1.); विनीत: [गु°] BhS (v.1.); विधिज्ञ: T in
VC; अभिज्ञ: Q in VC.
 
(c) पूज्य: [व] CRBh II; वेत्ता IS.
 
(d) जना: [गु°] BhS ( v. 1. ), RB in Sto, TN in VC; आहरन्ति
Y‡ in BhŚ; ॰यन्ते BhŚ (v.l.).
 
Indravajrā and Upendravajrā metre.
 
51. CRC 4.13. Also CPS 91.25.