This page has been fully proofread once and needs a second look.

II. KING's DUTIES AND QUALITIES
 

 
Collection of the King's Treasury
 

 
राजा धर्मेण कुर्वीत धनसंचयमेकतः ।

अन्यतस्तेन सततं वर्धयेदुत्तमान् द्विजान् ॥ ४३ ॥

असमर्था: प्र​कुर्वन्ति मुनयोऽप्यर्थसंचयम् ।
 

किं न कुर्वन्ति भूपाला येषां कोशवशाः प्रजाः ॥ ४४ ॥

क्षणसंपदिय सुदुर्लभा
 

प्रतिलब्धा पुरुषार्थसाधनी ।
 

यदि नात्र विचिन्वते हितं
 

पुनरप्येष समागमः कुतः ॥ ४५ ॥

सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः ।

किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ ४६ ॥
 
43. CR 4.8. Also CPS 85.6. Cf. RN (P) 110.
 
(a) रा° कु° ध° tr. CRC, CRBh I, CRP, CPS.
 
44. CR 4.10. Also CPS 86.8.
 
Also in GP 1.111.16.
 
89
 
(a) असमर्था हि कुर्वन्ति CRP; अशनार्थं CRC, CPS; असमर्थाश्च
कु° GP, GPy.
 
(b) द्रव्यसंचयम् GP, GPy; °संग्रहम् CRC, CRBh I, CRP,
CRCa I, CPS.
 
(c) किं पुनस्तु महीपाल: GP, GPy.
 
(d) पुत्रवत् पालयेत् (यन् GP) प्र° GP, GPy.
 
८८
 
45. CR "G". Also GPS 105.11. Cf. DhN (P) 215.
 
Viyogini metre.
 
46. CR " H ". Also CvH 8.17, CNT IV 173, CPS 105.62.
Also in GP 1.111.9, BhS 776, SRBh 372.160, SV 3266,
 
SRHt 264.30, Vyāsa ad Aucityavicāracarcā of Kşemendra 18