This page has not been fully proofread.

II. KING'S DUTIES AND QUALITIES
 
कुराजराज्येन कुतः प्रजासुखं
कुमित्रमित्रेण कुतोऽस्ति निर्वृतिः ।
कुदारदारैच कुतो गृहे रतिः
 
कुशिष्यमध्यापयतः कुतो यशः ॥ २४ ॥
भोगिनः कञ्चुकासक्ताः क्रूराः कुटिलगामिनः ।
फणिनो मन्त्रसाध्याच राजानो भुजगा इव ॥ २५ ॥
 
Governing in accordance with Dharma
 
कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः ।
कुराज्ये नास्ति निर्वृत्तिः कुदेशे नास्ति जीवितम् ॥ २६ ॥
 
83
 
24. CV 6.13, Cv 5.2. Also CnT II 7.2, GnT III 5.2,
 
CnT VI 76, CPS. 171.102.
 
Also in IS 1809. Cf. CN95.
 
(a) कुराज्य ° CvW; °जेन CvL II.
 
(6) Sपि [Sस्ति ] CvP V, CvL II; ऽभिनिर्वृति: CVBn1, CVLd.
(c) सुखं [र°] CVBni.
 
(d) कुतः सुखम् CPS, CvP IV, CvP V.
 
Vamśastha metre.
 
25. CNI II 26, CRT 3.24.
 
Also in PRE 1.27, PT 1.23, PTem 1.26, PP 1.50, Pts 1.65,
PtsK 1:73, Śts 20.11-2, IS 4635, SRHt 64.5, SRBh 146.174,
SuM 20.11, SRK 124.23.
 
(a) °विष्टा: [°स॰] Pts, PtsK, CC, in Sts.
(b) कुटिला: क्रूरचेष्टिता: CRT, Pts, PtsK.
 
(c) सुरौद्रा [फ°] PP; सुदुष्टा Pts;
 
Sts (v.1.) ; मन्त्रमासाद्य CRT; दु:खोपसर्पणीयाश्च Sts.
 
(d) राजानः पन्नगा इव PP, Pts, PtsK, IS.
 
सुहृद्भा CRT, PtsK; सुहृष्टा
 
26. CS 3.53. Also CNPh 132, CNP II 241, CNG 158 cb/ad,
 
CRT 8.3 cb / ad, CnT II 20.7, CnT III 53.6.