This page has not been fully proofread.

82
 
CĀŅAKYA-RĀJA-NĪTI
 
पार्थिवस्य च मृत्यस्य वदामि गुणलक्षणम् ।
येन संवर्धते राजा भाण्डागारस्तथैव च ॥ २१ ॥
अनायव्ययकर्ता च अनाथः कलहप्रियः ।
 
आतुरः सर्वभक्षी च नरः शीघ्रं विनश्यति ॥ २२ ॥
वरं न राज्यं न कुराजराज्यं
 
वरं न मित्रं न कुमित्रमित्रम् ।
वरं न शिष्यो न कुशिष्य शिष्यो
 
वरं न दारा न कुदारदाराः ॥ २३ ॥
 
21. CS 1.64, Cv 4.7. Also CNI I 258 ab, CnT II 6.1,
 
CnT III 4.8, CnT VI 63.
 
Also in IS 7587. Also see NM(T) 7.1.
 
(a) तु ( च CvPV) वक्ष्यामि (क्षा CvP IV) [च भृ°] Cv,
 
CNI I.
 
(6) भृत्यानां [व] Cv; चैव लक्षणम् CvP IV, CvP V, CvTb,
CvGt, CvL II.
 
(c)
 
ते नियोज्या यथायोग्यं CNG; तद् वर्धते CvTb; राज्यं Cv;
राष्ट्र [रा॰] IS (better).
(d) त्रिविधेष्वेव कर्मसु CNG.
 
22. GS 2.19.
 
Also in IS 114.
 
(a) अनालोक्य व्ययं कर्ता CV; अनायं च व्ययं कृत्वा CSLd,
CSJ, CSC I; अज्ञो यो व्ययशीलश्च Subh; अन्याय ° CSB II.
 
(b) अनर्थ° CSBD.
 
(d) स च सर्वत्र नश्यति CSB I.
 
23. CV 6.12, Cv 5.1. Also CnT II 7.1, CnT III 5.1,
 
CnT VI 75, CnT VII 44, CPS 171.101.
 
Also in IS 5963, Subh 136 cd / ab. Cf. CN 95.
 
Upendravajrā metre.