This page has been fully proofread once and needs a second look.

II. KING'S DUTIES AND QUALITIES
 

 
Main Duties and Qualities of the King
 

 
लिङ्गपूजनधर्मात्मा गोब्राह्मणहिते रतः ।
 

प्रजाः पालयितुं शक्तः स राजा यो जितेन्द्रियः ॥ ५ ॥

स्वं राष्ट्रं पालयेन्नित्यं सत्यधर्मपरायणः ।

निर्जित्य परसैन्यानि क्षितिं धर्मेण पालयेत् ॥ ६ ॥

ॐकारशब्दो विप्राणां यस्य राष्ट्रे प्रवर्तते ।
 

स राजा हि भवेद् योगी व्याधिभिश्च न पीड्यते ॥ ७ ॥
 
5. CR 4.7. Also CPS 85.5.
 
Also in GP 1.111.7.
 
(a) अभ्यर्च्य विष्णुं घ° GP, GPy; ° पूजक° CRB.
(d) पार्थिवो विजिते GP, GPy.
 
6. CR 4.2.
 
Also in GP. 1.111.2. Also see SRN (T) 163.
 
(a) स्वरा° CRP, CRBh I; सुरा° CRCa I; राज्यं पालयते CRT,.
GP, GPy.
 
(d) यत्नेन [ध°] CRC, CRBh I.
 
7. CR 4.9. Also CPS 85.7.
 
Also in GP 1.111.15.
 
(b) येन राष्टं प्रवर्धते GP, GPy.
 
(८) वर्धते योगाद् [हि भ°] GP, GPy.
 
(d) स [च] CRBh II; बध्यते [पी°] GP; विध्यते [पी°] GPy.