This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके राम- प्रवासो नाम तृतीयः सर्गः-
शोः—।६।१।५८।' इत्यम् न भवति । नैक्षत न दृष्टवान् । तदा रोरुद्यमाणः अत्यर्थं
रुदन् । यङि रूपम् । अभ्यपृच्छत् पृष्टवान् । ऐक्षताभ्यपृच्छदिति भूतसामान्य-
विवक्षया लङ् । अन्यथा कवेः परोक्षत्वात् लिट् स्यात् । अथैतस्मिन् प्रस्तावे
यथावत् यादृशं वृत्तं भूतं तथावत् आख्यन् कथितवन्तः पुरोहितामात्यमुखा
अस्मै भरताय । ख्याते: '२४३८ । अस्यति ।३।१।५२।' इत्यादिना चलेरङ् ।
आतो लोपः ॥
 
११२ - आवद्ध - भीम - भ्रुकुटी विभङ्गः
शेश्वीयमानाऽरुण - रौद्र-नेत्रः ॥
उच्चैरुपालब्ध स केकयीं च,
 
शोके मुहुश् चविरतं यमीत् ॥ ३० ॥
आवद्धेत्यादि
–स भरत उच्चैर्महता ध्वनिना केकय च मुहुर्मुहुर्भूयो भूय
उपालब्ध उपालब्धवान् । उपाङ्पूर्वो लभिरुपालम्भे वर्तते । तस्मादात्मनेपढ़िनो
८२२८१ । झलो झलि ।८।२।२६॥ इति सिजलोपे धत्वजश्त्वे रूपम् । शोके च
मन्यौ अविरतमजस्रं न्यमात् निमझा । मस्जेर्लुङ (२५१७ । मस्जिनशोर्झलि
१७।१।६० ।' इति नुम् । तत्रापि मस्जेरन्त्यादिनियमात् नुम् । संयोगादिलोपः ।
हलन्तलक्षणा वृद्धिः । हलग्रहणं समुदायप्रतिपत्त्यर्थमित्युक्तम् । कीदृशः । आबद्ध-
भीमभ्रुकुटीविभङ्गः । 'भ्रमेश्च डु.' इत्यौणादिको डुः । कुडे स्त्रीलिङ्गे भावे कृशा-
दिभ्य इतीः । तदन्तात् कृदिकारादिति ङीप् । भ्रुवोः कुटी कौटिल्यं अकुटी ।
९९९। इको हस्त्रोऽङयो गालवस्य । ६।३।६॥' इति ह्रस्वः । तस्या विभङ्गो विर-
चनम् । आबद्धः कृतः प्रयत्नेनायासवृत्तेन भीमो भयानको भ्रुकुटीविभङ्गो येन
यस्य वेति । शेश्वीयमाने अत्यर्थ शूयमाने अरुणे लोहिते रौद्रे भयानके नेत्रे
यस्य सः । श्वयतेर्यङि '२४२० । विभाषा श्वेः । ६।१।३०।' इति वा सम्प्रसारणम् ॥
 
तमुपालम्भमाह-
११३ - नृपऽऽत्मजौ चिक्लिशतुः स-सीतौ,
ममार राजा, वि-धवा भवत्यः, ॥
शोच्या वयं, भूरे-नृपा, लघुत्वं
केकय्युपज्ञं बत वह्वनर्थम् ॥ ३१ ॥
 
नृपेत्यादि
नृपात्मजौ रामलक्ष्मणौ ससीतौ सीतया सह चिक्किशतुः क्लिष्टौ ।
ममार मृतो राजा । '२५३८ । म्रियतेर्लुङ् - लिङो ।१।३।६१॥ इति नियमात्त-
ङोऽभावः । विधवाः धवो भर्ता तेन विना भवत्यो जाताः । शोच्या: शोचनीया
वयम् अयशोभाजनत्वात् । २८७२ । ऋ-हलोत् । ३।१।१२४।' शङ्क्या इति
पाठान्तरम् । शङ्कनीया वयम् । एतत्कृतोऽयं प्रयोग इति । भूचानृपा न विद्यते
नृपो यस्यामिति । 'नशोऽस्त्यर्थानाम् इति बहुव्रीहिः । लघुत्वं राज्यप्रार्थनालक्षणं