This page has not been fully proofread.

भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयो वर्गः,
 
+
 
क्ष्यन् गृहमित्यर्थात् पुरं प्रविष्टः । घोषं शब्दं न शुश्राव न श्रुतवान् । जनौव-
जन्यं जनसमूहेन जन्यमुत्पाद्यम् । 'शकि-शसि चति यति । ' इति जनेर्यत्
तथा वेदध्वनीन्नाकर्णयामास न श्रुतवान् । प्रातिपदिकाद्धात्वर्थ इति णिच् ।
तदन्तात् लियामि । '२।३।१ अयामन्त - १६॥४॥५५॥ इत्ययादेशः । न चोपलेभे
नोपलब्धवान् । वणिजां पण्यजीविनाम् । पणायान् पणलाभान् । क्रयविक्रयरूप
व्यवहारस्योच्छिन्नत्वात् । पणन्ते इति वणिजः पणेरिजादेश्च व इत्यौणादिकः ।
पण्यन्त इति पणाः । ३२४३ । नित्यं पणः परिमाणे ।३।३।६६।' इत्यप् । व्यव-
हर्तव्याः ईयन्ते प्राप्यन्ते वणिग्भिरित्ययाः लाभाः । ३२३१॥ एरच् ।३।३।५६ ।
इति इणः कर्मणि अच् । पणानामयाः पणायाः तान् । पणायामिति पाठान्तरम् ।
वणिजां स्तुतिं संव्यवहारविषयां नोपलेभे । संव्यवहारकुशलाः साधव इति
गुपादिपु स्तुत्यर्थपणिना साहचर्यात् पणेरपि तदर्थादेवायप्रत्ययः । '३२७९। अः
प्रत्ययात् ।३।३।१०२।' इत्यकार: । टापू । वणिजां प्रलापानिति तृतीयः पाठः ।
वणिक् प्रसारकलहानित्यर्थः ॥
 
११० - चक्रन्दुरुच्चैर् नृ-पतिं समेत्य
 
चऋन्दुरित्यादि
 
तं मातरो ऽभ्यर्णमुपा॑गतता॒ऽस्राः ॥
पुरोहिताऽमात्य - मुखाश् च योधा
विवृद्ध मन्यु - प्रतिपूर्ण-मन्याः ॥ २८ ॥
—तं भरतं गृहगतमभ्यर्ण समीपीभूतं समेत्य ढौकित्वा
मातरः कौशल्याद्याः नृपतिमुच्चैरत्यर्थं चक्रन्दुः ऋन्दितवत्यः । हा स्वामिन् !
हा राजन् ! क्व गतोऽसीति । उपागतं प्राप्तमस्रमथुजलं यासां ताः एवंविधाः ।
युध्यन्त इति योधाः पचादित्वादच् । ते च तं समेत्य नृपतिं चक्रन्दुः । पुरो धी-
यत इति पुरोहितः । '८९९। ष्ट । २।२।३६।' '३०७६ । दधातेर्हिः ।७।४।४२॥
अमाशब्दः सहार्थे । सह राज्ञा कार्येषु भवतीत्यमात्यः । 'अमेहक्वतसित्रेभ्यः' इति
निपातात् पुरोहितामात्यौ मुखं प्रधानं येषां योधानां ते पुरोहितामात्यमुखाः ।
अमात्यस्याजाद्यदन्तत्वेऽपि पुरोहितस्याभ्यर्हितत्वात् पूर्वनिपातः । विवृद्धमन्युना
शोकेन प्रतिपूर्ण मन्ये गलशिरे येषामिति ॥
 
१११ - दिहक्षमाणः परितः स-सीतं
 
रामं यदा नैक्षत लक्ष्मणं च ॥
रोरुद्यमानः स तदाऽभ्यपृच्छद्,
यथावदा॑ख्यन्न॑थ वृत्तम॑स्मै ॥ २९ ॥
दिदृक्षमाण इत्यादि-
इस भरतो यदा ससीतं रामं लक्ष्मणं च परितः
सर्वतो दिदृक्षमाणः द्रष्टुमिच्छन् । '२७३१॥ ज्ञा-श्रु-स्मृ-दृशां सनः ॥३।५७१'
इति तङ् । '२६१३। हलन्ताञ्च ।१।२।१०।' इति सनः कित्त्वे '२४०५। सृजि-ह-