This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम तृतीयः सर्गः-
____
 
विलोक्येत्यादि — रामेण विना सुमनं विलोक्य दृष्ट्वा नृपतिर्दशरथः
सत्वात् स्वभावादच्योष्ट च्युतः । च्यवतेरकर्मकालुङ् । गतोऽपि मचनमतिक्रम्य
आगच्छेद्राम इति अस्य या आशा सा च्युता यस्य स च्युताशः । सत्वात्
च्युतश्च मधूनि पातुं नैषीत् नेष्टवान् । '२२६८। नेटि ।७।२।४॥ इति सिचि वृद्धि -
प्रतिषेधः । गन्धैश्चन्दनादिभिर्नालिपत् । लिपेः '२४१८ । लिपि-सिचिह्नश्च ।३॥१॥
५३ ।' इत्यङ् । मनोरमे चेतोहारिणी वस्त्रे न व्यवसिष्ट न परिहितवान् ।
'१०९२ । यसँ आच्छादने ।' इत्यस्मात् लुङ् । अनुदात्तत्त्वात्तङ् ॥
 
१०३ - आसिष्ट नैकत्र शुचा, व्यरंसीत्
कृताऽकृतेभ्यः क्षिति-पाल-भाग्- भ्यः ॥
स चन्दनोशीर - मृणाल-दिग्धः
 
शोकाऽग्निना Sगाद् - निवास-भूयम् ॥२१॥
 
8
 
आसिऐत्यादि — एकत्र स्थाने शुचा शोकेन नासिष्ट नोपविष्टः । आसेरात्म-
लुङ् । कृतानि चाकृतानि चेति । १७३९॥ तेन नविशिष्टेनानज्
।२।१।६०।' इति समासः । असमापितेभ्य इत्यर्थः । क्षितिपालं भजन्ते यानि
दूतप्रेषणादीनि तेभ्यः क्षितिपालभाग्भ्यः । व्यरंसीत् विरतः । विमुखोऽभूदि-
त्यर्थः । जुगुप्साविरामप्रमाढार्थानामुपसंख्यान मिति अपादानसंज्ञा । रमेर्लुङ् ।
'२७४९॥ व्याङ्- परिभ्यो रमः ॥।३।८३।' इति तिप् । '२३७७॥ यम-रम- । ७॥२॥
७३।' इत्यादिना सगिटौ । स एवम्भूतो राजा चन्दनोशीरमृणालैः शोकाग्निप्रती-
कारभूतैर्दिग्ध उपलिप्तोऽपि उद्वेगाग्निनैव युनिवासभूयं देवत्वमगात् गतवान् ।
दिहेर्निष्ठायां '३२५ । दार्धातोः ॥२।३२।' इति घः । '२२८० । झपस्तथो-
धः ।८।२॥४० ।' । '५२ । झलां जश झशि ।८।४।१५३।' इति जश्त्वम् । दिवि
निवासो येषां ते युनिवासा देवाः तेषां भाव इति । '२८५५) भुवो भावे
।३।१।१०७।' इति क्यप् ॥
 
3
 
१०४ - विचुक्रुशुर् भूमि-पतेर् महिष्यः,
केशॉल् लुलुबु:, स्व- वपूंषि जनुः ॥
विभूषणान्यु॑न्मुमुचुः, क्षमायां
पेतुर, बभञ्जुर् वलयानि चैव ॥ २२ ॥
 
विचुक्रुशुरित्यादि – भूमिपते राज्ञो महिष्यः पतयः । 'अविमह्योष्टिषच्'
इत्यौणादिकष्टिषच् । विचुक्रुशुः रुढ़ितवत्य इत्यर्थः । हा स्वामिन्निति । तथा
केशान् लुलुचुः उत्पाटितवत्यः । स्ववपूंषि स्वशरीराणि जघ्नुस्ताडितवत्यः । विभू-
षणानि हारादीनि उन्मुमुचुर्मुक्तवत्यः । क्षमायां भुवि पेतुः । वलयानि अवैध
व्यचिह्नानि बभञ्जुः चूर्णितवत्यः । एते लिडन्ताः । पतेरेत्वाभ्यासलोपौ ॥