This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम तृतीयः सर्ग:-
मातुः पिता मातामहः । '१२४२ । पितृव्यमातुल-।४।२।३६।' इत्यादिना निपा-
तनात् डामहच् । आवासः निलयम् । आवसत्यस्मिन्निति अधिकरणे घन् ।
उपेयिवांसम् । '३०९८ । उपेयिवाननाश्वाननूचानश्च ।३।२।१०९॥ इत्यादिना
निपातितः । मोहादज्ञानात् । दूतप्रेषणेनापृष्ट्वा । रामस्येति कर्तरि षष्ठी । वनाय
प्रयाणं गमनमिति । चतुर्थीति योगविभागात् समासः । ८५८५१ गत्यर्थकर्मणि-
।२।३।१२।' इत्यादिना चतुर्थी । परत्वात्कृल्लक्षणया पध्या भवितव्यमिति
चेत् न । पुनर्द्वितीयाग्रहणात्परामपि षष्ठीं बाधित्वा द्वितीयैव यथा स्यादिति ।
यद्येवं द्वितीयैव स्यात् न चतुर्थी । नैष दोपः । द्वितीयाग्रहणस्योपलक्षणार्थ-
त्वात् । तथा च वृत्तावुभयमुक्तं-- ग्रामं गन्ता ग्रामाय गन्तेति ॥
८९ - कर्णे- जपैराहित - राज्य- लोभा
स्त्रैणेन नीता विकृतिं लघिम्ना ॥
राम- प्रवासे व्यमृशन् न दोषं
जनाऽपवाद स- नरेन्द्र मृत्युम् ॥ ७ ॥
 
·
 
कर्ण इत्यादि - कर्णे जपन्ति कर्णेजपा: सूचका: मन्थरादयः । '२९२७ ।
स्तम्ब - कर्णयोः - ।३।२।१३।' इत्यच् । '९७२ । तत्पुरुषे कृति बहुलम् ।६।३।१४॥
इति सप्तम्या अलुक् । तैराहितः आनायितो राज्यलोभो यस्याः सैवम् । स्त्रैणेन
स्त्रिया अयम् । '१०७९॥ स्त्री-पुंसाभ्यां नञ् स्रजौ ।४।११८७।' इति नञ् । लघो-
भवो लघिमा । '१७८४ । पृथ्वादि ।५।१।१२२।' इत्यादिना इमनिच् । टिलोपः ।
तेन विकृतिमन्यथात्वं नीता केकयी रामप्रवासे सति दोषं न व्यमृशत् नालो-
चितवती । '१५१९॥ मृश आमर्शने ।' इति तौदादिकस्य लङि रूपम् । किंस्वरूपं
दोषम् – जनापवादं लोकवैमुख्यम् । राज्या ज्येष्टः पुत्रोऽनया प्रव्राजित इति ।
नरेन्द्रस्य दशरथस्य मृत्युना सह वर्तमानम् ॥
 
९० - वसूनि देशांश्च निवर्तयिष्यन्
रामं नृपः संगिरमाण एव ।
तया ऽवजज्ञे, भरताऽभिषेको
विषाद-शङ्कुश्च॑ म॒तौ निचख्ने. ॥ ८ ॥
 
वस्नीत्यादि — रामं निवर्तयिष्यन् रामं निवर्तयितुं वसूनि द्रव्याणि देशांश्च
सङ्गिरमाण एवं प्रतिजानान एव दास्यामीति नृपो राजा कैकेय्या तदनङ्गीक-
रणादवजज्ञे अवज्ञातः । ज्ञा इत्ययं धातुरवपूर्वोऽवज्ञाने वर्तते । तस्मात्कर्माणि
लिट् । '२३६३। गम-हन - । ६।४।१८।' इत्युपधालोपः । तत्र वृतेर्हेतु मण्ण्यन्तात्
क्रियार्थोपपदे लट् । सङ्गिरणं च क्रिया । गिरेस्तौदादिकात् '२७२४ । अवाइः ॥१॥
।३।५१॥' इति अधिकृत्य २७२५५ । समः प्रतिज्ञाने ।१।३।५२।' इति तङ् । शानच् ।
'२३९० । ऋत उत् ।७।१।१००।' । '३१०१ । आने मुक् ।७।२।८२॥ इदं चापर-
भ० का० ५