This page has not been fully proofread.

भट्टि - काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-स्पे तृतीयो वर्गः,
 
वचनम्' इति समासः । सङ्गीकृतानित्यर्थः । स्वपोपंपुष्टान् । '३३६१। स्चे
पुपः । ३।४।४० ।' इति णमुल । '७८३ । अमेवाव्ययेन ।२।२।२०॥ इति समासः ।
यथाविध्यनुप्रयोगश्च । दृढो गात्रवन्धो येषां तान् । संयतकायान् महाभागे-
दहनक्षमत्वात् समकुम्भान् ससुवर्णकलशान् । पत्कापिणः । पादौ कपितुं
हिंसितुं शीलं येषामिति । '२९८८ । सुष्यजाती । ३।३।७७ ।' इति णिनिः । ९९२।
हिमाहितिषु च ।६।३।१४।' इति पढ़ादेशः । पढातीनित्यर्थः । अखिति
'कृवापाजि -' इत्यादिना उण् ॥
 
४८
 
८७ - उक्षान् प्रचक्रुर् नगरस्य मार्गान्,
 
ध्वजान् बबन्धुर्, मुमुचुः ख धूपान्,
दिशश्च॑ पुष्पैश्च॑करुर् विचित्रै-
रेर्थेषु राज्ञा निपुणा नियुक्ताः ॥ ५ ॥
 
अक्षामित्यादि – ये निपुणा अर्येषु कार्येषु राज्ञा दशरथेन नियुक्ताः अधि
कृतास्ते नगरस्य मार्गान् पथः । उक्षान् सेकवतः प्रचक्रुः । उक्षणमुक्षा । '३२८०१
गुरोश्च हलः ।३।३।१०३।' इत्यकारः । सा विद्यते येपामिति '१९३३ अर्शआ-
दिभ्योऽच् ॥५॥१॥१२७ ।' । '२२३७७ । इजादेव गुरुमतः - ।३।१।३६।' इत्यादिना
आम्प्रत्यये प्रचक्रुरित्यनुप्रयोगो न घटते । '२२३९ । कृञ्चानुप्रयुज्यते ॥ ३ ॥१०।
इत्यनुशब्दस्य व्यवहित निवृत्त्यर्थत्वात् । ध्वजान् बबन्धुः उच्छ्रायितवन्तः । मुमु
सुः खधूपान् आकाशे घटिकादिभिर्धूपान्मुमुचुः प्रमुक्तवन्तः । दिशश्च पुष्पैश्चक:
छादितवन्तः । '१५०३ कॄ । विक्षेपे ।' इत्यस्य लिटि २३८३ । ऋच्छत्यृताम् ॥७॥
४।११।' इति गुणः । विचित्रैः नानाप्रकारैः ॥
 
८८ ~ मातामहा॒ऽऽवासमु॑पेयिवांसं
मोहार्द - पृष्ट्वा भरतं तदानीम् ॥
तत् केकयी सोदुर्म शक्नुवाना
 
ववार रामस्य वन प्रयाणम् ॥ ६ ॥
 
·
 
मातेत्यादि – तत्पूर्वोक्तमभिषेकसंविधानं सोडुमशक्नुवाना असहमाना केक
यी रामस्य वनप्रयाणं ववार प्रार्थितवती राज्ञ इत्यर्थात् । सहेः शक्नोतावुप-
पदे ' ३१७७। शक-धृष - ।३।४।६५॥ इत्यादिना तुमुन् । तत्र नजा शक्त्यर्थस्य
प्रतिषेधेऽपि न दोषः प्रतिषेधस्य बहिरङ्गस्वात् । शक्नोतेः परस्मैपदिश्वात् ज्ञानज्
नास्ति । '३१०९। ताच्छील्यवयोवचन- ।३।२।१२९।' इत्यादिनां यानश् ।
स्वादित्वाच्छः । '२७१ । अचि श्रु धातु । ६।४।७७ इत्यादिना उवङ् । किं
कृत्वेत्याह – इदानीं प्रार्थनाकाले देशान्तरावस्थितत्वात् किमेवं क्रियते न वेति
न भरतं पृष्टवती । देशान्तरावस्थिति दर्शयवाह-मातामहावासमिति ।