This page has not been fully proofread.

भट्टिकाव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
1
 
आहूतवान् । '२७०४॥ स्पर्धामाङः ।१।३।३१।' इत्यात्मनेपदम् । २६९६। आत्म-
नेपदेष्वन्यतरस्याम् ।२।४।४॥ इति चलेर । धनुः सवाणं कुरु । धनुषि बाण-
मारोग्य
युद्धाय सज्जीभवेत्यर्थः । मातियासी: मातिक्रम्य गमनं कार्योः । याने
मीङि लुङ् । अडभावः । २३७७॥ यम-रम-नमातां सक ।७।२।७३।' इति इद ।'
८२२६६ । इट ईटि-।८।२।२८।' इति सिचो लोपः । अथ क्षितीन्द्रो दशरथः तमूचे ।
'२४५३। जुत्रो वचिः २४४ । आदेशस्य स्थानिवद्भावेन कर्तुः क्रियाफलावे-
वक्षायां तङ् न । वचेः परस्मैपदित्वात् ।' २४०९। वचिस्वपि ।६।३।१५ इत्यादिना
संप्रसारणम् । पराक्रमज्ञः यतस्तस्य पराक्रमं जानानि राजा । प्रियसन्ततिः प्रिया
सन्ततिर्यस्य । रामे व्यापादिते मा भूत्सन्तानविच्छेद इति नम्रः प्रणतो भूत्वा
अनुनिनीपुः अनुनेतुमिच्छुः ॥
 

 
४४
 
तद्नुनयमाह-
७९ - अनेक शो निर्जित-राजकंस त्वं,
पिताप्सर् नृप-रक्त-तोयैः ॥
संक्षिप्य संरम्भर्म - सद्-विपक्षं,
 
का SSस्था ऽर्भके ऽस्मिस्व राम ! रामे. ५२
 
अनेकश इत्यादि – संरम्भ क्रोधं संक्षिप्य उपसंहर । क्षिपेः लोटि मध्य-
मैकवचने रूपम् । इयन् । एकमेकमिति विगृह्य । '२११० सङ्ख्यैकवचनाच-
१९४।४३॥ इति शस् । पश्चान्नञ्समासः । अनेकशोऽनेकप्रकार मिति क्रियावि
शेषणमेतत् । निर्जितं पराजितं राजकं राज्ञां समूहों येन स निजितराजकः ।
'१२४६ गोत्रोक्ष - । ४।२।३९१९ । इत्यादिना वुन् । त्वं पुनः पितृनतासः प्रीणि-
तवानसि । कै:- नृपरक्ततोयैः । '१२७१। तृप प्रीणने ।' इत्यस्माल्लुङ् । सिच् ।
हलन्तलक्षणा वृद्धिः । असद्विपक्षम् असन्न विद्यमानो विपक्षो यस्मिन् संरम्भे ।
निर्जितराजकत्वात् । रामो विपक्ष इति चेदाह-कास्थार्भकेऽस्मिंस्तव राम
रामे । हे परशुराम अर्भके वालके-रामे तव का आस्था क आदरोऽम्ति ।
नैवेत्यभिप्रायः ॥
 
८० - अजीगणद् दाशरथं न वाक्यं
यदा स दर्पेण तदा कुमारः ॥
धनुर् व्यकाङ्क्षद् गुरु बाण - गर्भ,
लोकार्नलावीद् विजितांश्च तस्य ॥ ५३ ॥
 
अजीगणदित्यादि – दाशरथं दशरथस्येदं दाशरथम् । '१५००। सस्येदम् ।
टीकनं
 
१ – वामभागीयैकोनपञ्चाशत्तमा (४९) पद्यगत राजन्यक-शब्दोपरितनं
प्रेक्ष्यताम् ।