This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः-
-
 
ततः क्षपाऽटैः पृथु - पिङ्गलाऽक्षैः
 
खं प्रावृषेण्यैरि॑िव चा॑ऽऽनशेऽन्दैः ॥ ३० ॥
 
.
 
आपिनेत्यादि – ततः कर्मप्रवर्तनादनन्तरम् । क्षपाटे: निशाचरैः । अट-
न्तीयटाः प्रचाद्यच् । क्षपायामटा इति । सप्तमीति योगविभागात् समासः ।
खमाकाशमानशे व्याप्तम् । अश्नोतेः कर्मणि लिट् । '२५३३॥ अश्नोत्र ।७।४।७२।'
इति लुङ् ॥ शिरसि जाताः शिरस्याः । १६६६। शरीरावयवाद्यत् ॥५॥१६॥
आपिङ्गा आ समन्तात् पिङ्गा विधुदिव । रूक्षाः सूक्ष्माः ऊर्ध्वशिरस्या बाला येषां
तैः । अन्योऽपि शिरस्यो भवति इति बालग्रहणम् । अमङ्गलबाला इत्यर्थः । शिराः
सन्ति यासामिति '५९०३ । प्राणिस्थादातो लजन्यतरस्याम् ।५।२।१६॥ इति
लच् । शिराला जङ्घा येषां तैः । गिरिकूटनैर्गिरिकूटप्रमाणैः । १८३८ ।
प्रमाणे द्वयसच्—।५।२।३७ ।' इति दघ्नच । पृथूनि विस्तीर्णानि । पिङ्गलानि चाक्षीण
येषां तैः '८५२ । बहुव्रीहौ सक्थ्यक्ष्णोः ।५।५।११३।' इति षच् । प्रावृषे-
ण्यैरिवेति '१३८८। प्रावृष एण्यः ।४।३।१७।' अदघैः कृष्णसाधर्म्यात् । अपो
ददतीति अब्दाः । चकारः पादपूरणार्थः ॥
 
५८ - अधि - ज्य-चापः स्थिर-बाहु-मुष्टि-
रु॑दञ्चितता॒ऽक्षोऽञ्चित - दक्षिणोरुः ॥
 
तान् लक्ष्मणः सन्नत-चाम-जङ्घो
जघान शुद्धेषुर-मन्द - कर्णी ॥ ३१ ॥
 

 
३३
 
अधीत्यादि- तान् क्षपाटान् गगनस्थान् लक्ष्मणो जघान हतवान् । की-
दृशः । अधिज्यचापः । अध्यारूढा उत्कलिता ज्या गुणो यस्य चापस्य तदधि-
ज्यम् । प्रादिभ्यो धातुजस्येति समासः । अधिज्यं चापं यस्य लक्ष्मणस्य । स्थिरो
निश्चलो बाहुर्मुष्टिश्च यस्य । उदञ्चिते उत्क्षिप्ते अक्षिणी येन स उदचिताक्षः । आका-
शस्थापितदृष्टिरित्यर्थः । अञ्चितः सङ्कोचितो दक्षिणोरुर्येन सोऽञ्चितदक्षिणोरुः ।
अञ्चेः पूजायामितीटोऽनुत्पन्नत्वात् ण्यन्तस्य रूपम् । न चात्र पूजा गम्यते
किन्तु गतिविशेष एव । अनुषङ्गलोपोऽपि न भवति णिलोपस्य स्थानिवद्भावात् ।
समन्तात् नता वामजङ्घा यस्य स सन्नतवामजङ्घः । शुद्धेषुः निशितबाणः ।
अमन्दमत्यन्तं ऋष्टुं शीलमस्यासावमन्दकर्षी । कर्णान्ताकृष्टचाप इत्यर्थः ॥
 
५९ - गाधेय-दिष्टं विरसं रसन्तं
रामो ऽपि माया - चणम॑स्त्र - चुचुः ॥
स्थास्तुं रणे स्मेर-
मुखो जगाद
मारीचर्मुच्चैर् वचनं महाऽर्थम् ॥ ३२ ॥
 
स्थिर तरः स्थेयान् ॥
 
१–१११८ । स्थास्तु