This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सीता -परिणयो नाम द्वितीयः सर्गः - २३
 
क्रमं ववन्ध ऋमितुं स कोपः
प्रतर्कयन्न॑न्य - मृगेन्द्र-नादान् ॥ ९ ॥
 

 
गर्जन्नित्यादि — हरिः सिंहः गर्जन् शब्दं कुर्वन् । क्व शैलनिकुञ्जे गिरे-
गहने । साम्भसि ससालले । एवंविधे प्रदेशे प्रतिध्वनीन् प्रतिशब्दान् आत्म-
कृतान् निशम्य श्रुत्वा सरोषः सकोपः क्रमं बबन्ध ऋमितुमुत्पतितुं यत्
सामर्थ्य तच्चकारेत्यर्थः । अनेकार्थत्वाद्धातूनां बन्धिरत्र करणे वर्तते । किमिति
प्रतर्कयन्नन्यमृगेन्द्रनादान् ॥
 
इदानीं रामं व्यापारेण वर्णयन्नाह -
 
p
 
३७ - अदृक्षतो ऽम्भांसि नवोत्पलानि,
रुतांनि च ऽश्रोषत षट्-पेदानाम् ॥
आघ्रायि वान् गन्ध-वहः सु-गन्धस्
तेना॑ऽरविन्द - व्यतिषङ्ग - चांशु च ॥ १० ॥
 
अदृक्षतेत्यादि - नवान्युत्पलानि येष्वम्भस्सु जलेषु तानि रामेणादक्षत
दृष्टानि । दृशेः कर्मणि लुङ् । '२३३६ । शल इगुपधा- ।३।१॥४५॥ इति प्रा-
तस्य क्सादेशस्य '२४०७॥ न दृशः - ।३।१।१७।' इति प्रतिषेधात् '२२६९॥
इरितो वा-।३।१।५७ ।' इति सिजेव भवति । तेन विकल्पेनाङो विधीयमा-
नत्वात् '२३००। लिङ्सिया । १।२।११॥ इति कित्त्वे गुणाभावः ॥ षट्प-
दानां रुतानि अश्रोषत श्रुतानि । शृणोतेः कर्मणि लुङ् ॥ वहतीति वहः
यचाद्यच् । गन्धस्य वह इति कृद्योगे षष्ठी समस्यते । गन्धवहो वायुराप्रायि
आघ्रातः । कर्मणि लुङ् । अरविन्देन पद्मेन व्यतिषङ्गः संपर्कः सोऽस्ति यस्य
वायोः सः । वातीति वान् । वातेः शतृप्रत्ययः । सुगन्धः । शोभनो गन्धो
यस्य सः । अरविन्दव्यतिषङ्गत्वात् '८७४ । गन्धस्येदुत् पूति-सु-सुरभिभ्यः ।
५।४।१३५॥ इतीकारः समासान्तो न भवति । गन्धस्येत्वे तदेकान्तग्रहण-
मिति वचनात् सुगन्ध आपणिक इति यथा ॥
 
१- १९८। कोलाहलः कलकलस् तिरश्चां वाशितं रुतम् ॥ २-५४९। मधुव्रतो मधुन्करो
मधु-लिण्-मधु-पाऽलिनः । द्वि-रेफ-पुष्प- लिड्-भृङ्ग-पटू-पद-अमरालयः ॥ ३–'६९ । श्वसनः
स्पर्शनो वायुर् मातरिश्वा सदा-गतिः । पृषद्वो गन्ध हो गन्ध-वाहाऽनिलाऽऽशु-गाः ॥
इति सर्वत्र ना० अ० ।