This page has not been fully proofread.

१८
 
भट्टि-काव्ये – प्रथमे प्रकीर्ण
काण्डे लक्षण रूपे प्रथमो वर्गः,
 
शीलं मुखं यस्य रामस्य पितुराज्या तुष्टत्वात् । '३११६ । अलंकृञ् –।३।२।१३६॥
इत्यादिना इष्णुच् । कृष्णुः शत्रुविध्वंसने प्रगल्भः । ' ३१२० । प्रसि-गृधि ---
१३१४।११०।' इत्यादिना कुः । त्रैमातुरः तिसृणां मातृणामपत्याभेति तद्वितार्थ-
विषये समासः । पश्चात् ११३८॥ मानुसङ्ख्या - १४१११११५।' इत्यादिना अण्
उत्यं च '१०८०॥ द्विगोर्तुगनपत्ये ।४।११८८।' इति लुक् न भवति । सहि
पिण्डद्वयप्राशनात्ताभ्यां च जनितः अस्त्रं च शस्त्रं चेति द्वन्द्वः । कृत्स्त्रं समयं
जितमधिगतमस्त्रशस्त्रं येनेति विग्रहः, रतः श्रेयसि कल्याणे । २०१० ।
प्रकृत्यैकाच् ।६।४।१६३।' । '२००९ । प्रशस्यस्य श्रः ।५।३।६० । लक्ष्मीरियाणा-
दिकः । लक्षैर्मुस् ईप्रत्ययश्च । सा यस्य विद्यत इति लक्ष्मणः, लोमादिषु 'लक्ष्म्या
अच्च' इति न प्रत्ययः अखं च ॥
 
२६ - इषु मति रघु सिंह दन्दशकाञ् जिघांसौ
धनुर॑रिभिरं- सह्यं मुष्टि-पीडं दधाने ॥
ब्रजति, पुर - तरुण्यो बद्ध-चित्राङ्गुलित्रे
कथर्मपि गुरु-शोकान् मा रुदन् माङ्गलिक्यैः ॥
 
इपुमतीत्यादि - रघुसिंहे रामे रघुपु रघुवंशभवेषु सिंह इव शौर्यादि-
योगात् । व्रजति सति । इषुमति सनिषङ्गे । प्रशंसायां मनुप् । तदुक्तं कौमुद्यां
'भूम-निन्दा - प्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतु-
वादयः ॥' दन्दशूकान् हिंस्रान् । शे: '२६३५ । लुप-सद - ।३।१।२४।' इत्या
दिना यङ् । 'जप-जभ-' इत्यादिना अभ्यासस्य नुकू । तदन्तात् '३१४६॥
यज- जप-१३।२।१६६।' इत्यादिना ऊकः । '२३०८। अतो लोपः ।६।४।४८।' ।
' २६३१॥ यस्य हलः ।६।४।४।१९। जिघांसो हन्तुमिच्छौ । '२६१४ । अज्झन -
।६।४।१६।' इति दीर्घः । '२४३० । अभ्यासाञ्च ।७।३।५५।' इति कृत्वम् '३१४८।
सनाशंस-।३।२।१६८।' इति उः । '६२७ । न लोक - ।२।३।६९ ॥ इति पष्ठीप्रतिषे
धात् द्वितीयैव । धनुर्दधाने बिभ्राणे । अरिभिरसह्यं सोढुमशक्यम् । २८४७॥
शकि-सहोश्च ।३।१।९९। इति यत् । मुष्टिपीडं मुष्टिना पीडयित्वा । मुष्टिशब्दे
तृतीयान्ते उपपदे '३३७० । सप्तम्यां चोपपीड । ३।४।४९॥ इति णमुलू । तत्र
चकारेण तृतीयानुकर्षणात् । बद्धं चित्रमङ्गुलित्रं येन अङ्गुलिं त्रायत इति कः ।
पुरे तरुण्यः पुरतरुण्यः । 'नञ्नजीककुख्युंस्तरुणतलुनानामुपसङ्ख्यानम्' इति
ङीप् । यदि तद्वचोऽर्थवत् । नो चेनौरादिपाठात् ङीप् । रामो गत इति
गुरुः शोको यासां ताः । कथमपि मा रुदन् न रुदितवत्यः । रुदेः '२२६९ ।
इरितो वा ।३।१।५७।' इति च्लेरङ् । यतो माङ्गलिक्यः मङ्गलप्रयोजनाः ।
 

 
१–पद्येऽस्मिन्वृत्तं मालिनी। तलक्षणम् – 'न-न-मच-च-युतेयं. मालिनी भोगि (८)
लोकै: (७) । इति वृत्तरत्नाकरेऽतिशकर्णी जातौ ( १५ अक्ष०) भट्टकेदारः ।