This page has not been fully proofread.

ज्या लक्ष्य-रूपे कथानके 'सीता-प्रत्याख्यानं' नाम शिलः सर्गः-८५५
 
। सर्वत्र प्रार्थनायां लोट् । स पत्रदात्नजतथेति यथाज्ञापयसीति
प्रतिज्ञाय स्वीकृत्य गत्वा राघवसुन्तवान् ।
किमित्याह -
 
१५३८ - 'उत्सुकाऽऽनीयतां देवी काकुत्स्थ-कुल-नन्दन ! ॥'
क्ष्मां लिखित्वा विनिश्वस्य स्वराऽऽलोक्य विभीषणम्
उत्सुकेत्यादि — हे काकुत्स्थकुलनन्दन ! उत्सुका देवी आनीयतामिति ।
प्रार्थनायां कर्मणि लोट् । एवमुक्ते रावणवधे महति प्रयासेऽकृतेऽपि जनवाद्भ-
यात् न तया सह वासः कार्य इत्यभिप्रायेण राघवः क्षमामङ्गुष्टेन लिखित्वा विनि-
श्वस्य स्वरालोक्य आकाशं दृष्ट्वा । स्वरित्यव्ययम् । विभीषणमुक्तवानिति वक्ष्यमा-
णेन संबन्धः ॥
 
१५३९ - उक्तवान् राघवः - 'सीतामान॑या ऽलंकृतामि॑िति.' ॥
गत्वा प्रणम्य तेनौका मैथिली मधुरं वचः ॥ ९ ॥
उक्तवानित्यादि — सीतामलंकृतामानयेति राघव उक्तवान् । विधौ लोट् ।
तेन विभीपणेन गत्वा प्रणम्य च मैथिल्युक्ता मधुरं वचः ॥
१५४०-'जहीहि शोकं वैदेहि ! प्रीतये धेहि मानसम् ॥
 
रावणे जहिहि द्वेषं, जहाहि प्रमदा-चनम् ॥ १० ॥
जहीहीत्यादि — शोकं पतिवियोगजं जहीहि । '२४९८। जहातेश्च ।६।४।११६॥
इत्यन्यतरस्यामित्वमीत्वं च । '२४९९१ । आ च हौ । ६॥ ४ । २१७ ।' इत्यकार इति
रूपत्रयम् । प्रीतये प्रीत्यर्थ पुनर्मानसं घेहि घटयस्त्र । २४७१ । व्वसोरेद्धावन्या-
सलोपश्च ।६।४।११९।' । रावणे रावणविषये द्वेषं जहिहि तस्य विनष्टत्वात् । प्रम-
दावनं अशोकवनिकां जहाहि । पत्युरन्तिकं याहीत्यर्थः । सर्वत्र विधौ लोट् ॥
१५४१ - स्नानुलिम्प धूपाय,
निवस्स्वाऽऽविध्य च स्रजम् ॥
रत्नान्याऽऽमुञ्च, संदीप्ते
हविर् जुहुधि पावके, ॥ ११ ॥
 
>
 
१५४२ - अद्धि त्वं पञ्च-गव्यं च,
 
छिन्धि संरोध-जं तमः ॥
आरोह शिबिकां हैमीं,
 
द्विषां जहि मनो-रथान् ॥ १२ ॥
 
स्नाहीत्यादि – लोकद्वयं मिश्रेण व्याख्यातम् । स्त्राहि स्नानं कुरु । ततः कायशु-
अर्थ सदनुपहतं पञ्चगव्यमद्धि भक्षय । '२४२५ । हु-झलभ्यो हेर्धिः ।६।४।१० ११ १