This page has not been fully proofread.

४५४ महि-काव्ये वतुर्थे तिङन्त काण्डे लक्षण-रूपे सत्यो वर्गः,
 
4
 
अत्र विधौ कर्मणि लोट् । तस्मादेवासु मत्सरं गृहाण जनय । प्रार्थनायां लोट्
येन गृहीतक्रोधा मामनुज्ञास्यामि ॥
 

 
१५३३ - तृणहानि दुराऽऽचारघोर-रूपाऽऽशय-क्रियाः
हिंस्रा भवतु ते बुद्धिरैतासु, कुरु निष्ठुरम् ॥ ३ ॥
 
M
 
,
 
तृणहानीत्यादि - एता दुराचारा: बोररूपाशयक्रिया: क्रूराणि आकारा-
भिप्रायानुष्ठानानि यासां तास्तृणहानि हनिष्यामि । तदेतासु हिंस्रा हिंसनशीला
तव बुद्धिर्भवतु । निष्ठुरं च नैष्टुर्यं कुरु । भावप्रधानो निर्देशः ॥
१५३४ - पश्चिमं करवामैतत् प्रियं देवि ! वयं तव, ॥'
 
ततः प्रोक्तवती सीता वानरं करुणाऽऽशया ॥४॥
पश्चिममित्यादि – हे देवि ! किमत्र विचारितेन तव पश्चिममन्यं प्रियं
एतद्वयं करवाम करिष्यामः । अस्मद एकत्वे बहुवचनमन्यतरस्याम् । ततोऽन-
न्तरं सीता करुणाशया सती वानरं प्रोक्तवती ॥
 
१५३५ - उपशाम्यतु, ते बुद्धिः पिण्ड - निर्वेश-कारिषु ॥
 
लघु-सत्त्वेषु, दोषोऽयं यत् कृतो निहतो ऽसकौ ॥५॥
उपेत्यादि - लघुसच्चेषु स्त्रीजनेषु पिण्डनिर्देशकारिषु पिण्डस्य ग्रासय नि.
र्वेशो निष्क्रयः तत्कारिषु ते बुद्धिरुनु सकरुणा भवतु । सर्वत्र विधौ लोट् ।
किमिति चेत् । यत्कृतो यज्जनितोऽयं दोपः ममैताभिः कृतः । असको असौ राव-
णो निहतो व्यापादितः । कुत्सायाम् '२०२६ । अव्यय सर्वनाशामकच् प्राक् टे:
।५।३।७१ । इति अकच् ॥
 
१५३६ - न हि प्रेष्य-वधं घोरं करवाण्यस्तु ते मतिः ॥
 
,
 
एधि कार्य-करम् त्वं मे गत्वा प्रवद राघवम् ॥ ६॥
नहीत्यादि
— अन्यञ्च न हि नैत्र घोरं प्रेष्यवधं करवाणि करिष्यामीतीत्यम्
मतिस्तवाप्यस्तु । '२१९५ । आशिषि लिङ्लोट । ३।३।१७३॥ इति लोट् । अत-
स्वं कार्यकरः कार्यकरणे अनुकूलः । आनुलोम्ये टः । एधि भव । '२४६९ ।
असोरल्लोपः ।६।४।१११॥' । '२४७१ । ध्वसोरेद्धावभ्यासलोपश्च ।६।४।११९।' ।
एरवस्य समानाश्रयत्वादसिद्धत्वे । '२४२५। हुअलभ्यो हेर्धिः ।६।४।१०११' कार्य-
माह । गत्वा प्रवद राववं ममादेशाद् बृहि ॥
 
किं मया वक्तव्यमिति चेत्तदाह --
 
-
 
१५३७ - 'दिदृक्षुर् मैथिली राम ! पश्यतु त्वाऽविलम्वितम् .
तथेति स प्रतिज्ञाय गत्वा राघवमुक्तवान् ॥ ७ ॥
दिक्षुरित्यादि - हे राम ! द्रष्टुमिच्छु मैथिली सीता अविलम्बितं दुतं