This page has not been fully proofread.

भट्टि- काव्ये – चतुर्थे तिङन्त काण्डे लक्षण
रूपे षष्टो वर्गः,
 
आददी ध्वमित्यादि – तत्र राजवैश्मनि वासांसि महाणि महामूल्यानि
सत्वरा आददीध्वं गृह्णीन । '२४८३ । नभ्यस्तयोरातः ।६।४।११२।' इत्याकार-
लोपः । सत्केतून् शोभनध्वजान् उद्धुनीयात ऊर्धीकरिष्यथ । '२५५८ प्वादीनां
ह्रस्वः।७।३।८०।'। '२४९७ । ई हल्योः ।६।४॥१३।' अभ्यचन्दनं सञ्चन्दनका.
ष्ठानि निरेत निर्गमयत ॥
 
४४८
 
१५०९ – मुञ्चेताऽऽकाश-धूपांचं, ग्रश्नीयात स्रजः शुभाः ॥
आनयेता ऽमितं दारु कर्पूराऽगुरु-कुङ्कुमम् ॥ ९ ॥
 
मुञ्चतेत्यादि- धूपवटिकाभिराकाशधूपांश्च मुञ्चेत प्रवर्तयेत् । स्रजः पुष्प.
मालाः शुभाः ग्रनीयात गुम्फिष्यथ । '१६१० । श्रन्थ ग्रन्थ सन्दर्भे' इति लिङ्ग ।
पुपादिप्रयोगश्च ॥
 
१५१० - उह्येरन् यज्ञ-पात्राणि,
 
ह्रियेत च विभावसुः ॥
 
,
 
भ्रियेत चाऽऽज्यमृ॑त्विग्भिः,
 
कल्प्येत च समित्-कुशम् ॥ १० ॥
 
W
 
उद्येरन्नित्यादि — यज्ञपात्राणि सुगादीनि उह्येरन् आनीयन्ताम् । विभाव-
सुश्चाग्निः हियेत । ऋत्विग्भिः आज्यमपि म्रियेत । सामेत्कुशं कल्प्येत च क.
ल्प्यम् । सर्वत्र विधौ कर्मणि लिङ् ॥
 
१५११ – स्नानीयैः स्नापयेताऽऽशु, रम्यैर् लिम्पेत वर्णकैः, 11
अलङ्कुर्यात रत्तैश्च रा॒वणा॒ऽर्थैर् दशा॒ऽऽननम् ॥११॥
 
स्नानीयैरित्यादि – यथा स्वविहितं च कृत्वा रम्यैः स्नान येर्दशाननं राक्षसा-
धिपं स्त्रापयेत नापयिष्यथ । 'ग्लास्त्रावनुवमां च' इति विकल्पेन मित्वम् । तत्र
'ज्वल-ह्वल-नमामनुपसर्गाद्वा' इति वाग्रहणमनुवर्तते । वर्णकेश्चन्दनादिभिः रम्यै-
लिम्पेत विलेप्स्यथ । रवैश्च रात्रणाहैर्नित्यनैमित्तिकैरलंकुर्यात अलंकरिष्यथ ॥
 
१५१२ - वासयंत सु-वासोभ्यां
 
मेध्याभ्यां राक्षसाऽऽधिपम्,
ऋत्विक् स्रग्विणमा॑दध्यात्
प्राङ्-मूर्धानं मृगाऽजिने ॥ १२ ॥
 
वासयेतेत्यादि
 
सुवासोभ्यां मेध्याभ्यां पूताभ्यां वासयेत च आच्छादवि-
। ऋत्विक् यज्वा स्रग्विणं मालाभूषितं कृत्वा मृगाजिने प्राङ्मुर्वानं प्राच्यां
 
स्य पूर्वशिरसमादध्यात स्थापयेत ॥