This page has not been fully proofread.

४२६ भट्टि काव्ये - चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थी वर्गः,
 
वान् । ८५५४६ । पिपु संचूर्णने' सर्वे रौधादिकाः । न च संचरन् रामः अज्ञा-
वत न ज्ञातः । स्वैः परेर्वेत्यर्थात् । कर्मणि लडू ॥
 
:
 
युग्मम् - ६७/६८
 
१४१३ - दश दन्ति सहस्राणि रथिनां च महाऽऽत्मनाम् ॥
चतुर्दश सहस्राणि Issरोहाणां च वाजिनाम् ६७
१४१४ - लक्षे च द्वे पदातीनां राघवेण धनुर् भृता ॥
 
अनीयन्ताष्टमे भागे दिवसस्य परिक्षयम् ॥ ६८ ॥
दशेत्यादि – अनेन लोकद्वयेन राववेण धनुर्भुता दिवसस्थाष्टमे भागे
अर्धग्रहरे दश दन्तिनां सहस्राणि रथिनां च महात्मनां चतुर्दश सहस्राणि ।
सारोहाणां च वाजिनां तावन्त्येव । पदातीनाम् द्वे लक्ष परिक्षयं विनाश-
मनीयन्त नीताः । कर्मणि लङ् । अनीयतेति पाठान्तरं तत्र सर्वमेतदनी -
यतेति योज्यम् ॥
 
"
 
१४१५ - यम - लोकर्मिवा, ग्रनाद्,
रुऽऽक्रीडमि॑त्रा sकरोत् ॥
शैलेरि॑िवा ऽचिनोद् भूमिं
बृहद्भी राक्षसैर् हतैः ॥ ६९ ॥
 
यमलोकमित्यादि – स राघवः तैः राक्षसैः बृहद्भिः यमलोकमिवाग्रात्
सन्दर्भितवान् । '१६०९।१०। श्रन्थ ग्रन्थ सन्दर्भे' इति ऋयादिः । रुद्राक्रीडमिव
रुद्स्य क्रीडास्थानं स्मशानमिवाकरोत् । भूमिं शैलैरिवाचिनोत् छादितवान् ॥
 
१४१६ - अस्तुवन् देव- गन्धर्वा, व्यस्मयन्त प्लवङ्गमाः ॥
 
कपीन्द्रेऽतन्यत प्रीतिः, पौलस्त्योऽमन्यताऽद्भुतम् ॥
अस्तुवन्नित्यादि – तमद्भुतकर्मकारिणं देवा अस्तुवन् स्तुवन्ति स्म । प्लव-
ङ्गमाः कपयः व्यस्मयन्त विस्मिताः । ङिवात्त । कपीन्द्रे सुग्रीवे प्रीतिरतन्यत
तन्यते स्म । कर्मकर्तरि लङ् । पौलस्त्यो विभीषणः आश्चर्य ज्ञातवान् ॥
 
१४१७ – राक्षस्यः प्रारुदन्नुच्चैः, प्राजुगुप्सन्त रावणम् ॥
अमुह्यद् बाल-वृद्धं च, समरौदितरो जनः ॥७१॥
 
राक्षस्य इत्यादि — राक्षस्यो भर्त्रादिवधदुःखिताः उच्चैः प्रारुदन् रुदितवत्यः ।
'२४७४ । रुदादिभ्यः ।७।२।७६ । इतीट् न भवति अहलादित्वात् । रावणं प्राजु-
गुप्सन्त निन्दितवत्यः । एतहुर्णयात् सर्वमिति । बाला वृद्धाश्च वहूयं अमुह्यत्
भयान्मोहं गतम् । इतरो जनः राक्षसीबालवृद्धेभ्योऽन्यः समरौत् आक्रुष्टवान् ।
६१.१०७८ रु शब्दे' '२४४३ । उतो वृद्धिर्लुकि हलि ।७।३।८९ । १ ॥