This page has not been fully proofread.

भट्टि-काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थी वर्गः,
 
राघवः सौमित्रेर्यूथपानां च गन्तुमाज्ञां प्रायच्छत् दत्तवान् । '९९६ १
'ने' । '२३६०। पात्रा १७१३१७८।' इत्यादिना यच्छादेशः ॥
 
४ – तां प्रत्यैच्छन् सु-संप्रीतास् ततस् ते स-विभीषणाः ॥
निकुम्भिलां समभ्यायन, न्यरुध्यन्त च राक्षसैः ॥२८॥
मेत्यादि- ततस्ते सविभीषणाः सुसंग्रीवास्त्रामाज्ञां प्रच्छन् प्रतीष्टवम्दः
तवन्तः । १४४० । इषु इच्छायाम्' । '२४००। इपु-गमि-यमां छः
७ ।' ते च निकुम्भिलां समभ्यायन समभिगताः । ८५०८ । अय गतौ ।
दिक्पाला: राक्षसाः तैर्न्यरुध्यन्त रुद्धाः प्रवेष्टुं पन्थानं न लव्धवन्तः ।
 
>
 
- दिक् - पालैः कदनं तत्र सेने प्राकुरुतां महत् ॥
ऐतां रक्षांसि निर्जित्य द्रुतं पौलस्त्य-लक्ष्मणौ ॥ २९ ॥
पालैरित्यादि-तत्र निकुम्भिलो देशे उभे अपि सेने महत्कदनं विना-
प्राकुरुतां कृतवन्तौ। तानि रक्षांसि वर्जिय पौलस्त्यलक्ष्मणौ द्रुतमैतां
८१११८ । इण्
गौ
 
।' आटू वृद्धिः ॥
 
-तत्रे॑न्द्रजितमैक्षैतां कृत-धिष्ण्यं समाहितम् ॥
सो ऽजुहोत् कृष्णवर्त्मानमा॑मनन् मन्त्रमुत्तमम् ॥३०॥
पादि-तत्र निकुम्भिलायां तात्रैक्षेतां दृष्टवन्तौ । इन्द्रजितं कृतधिष्ण्यं
रम् । समाहितं एकाग्रमानसम् । स इन्द्रजित् कृष्णवर्मानमजुहोत्
मन्त्रमुत्तममामनन् आवर्तयन् । १९५॥ ना अभ्यासे ।' शर
पा-घ्रा-१७७३१७८।' इत्यादिना मनादेशः ॥
 
M
 
- अध्यायच् छऋजिद् ब्रह्म, समाधेरचलन् न च ॥
तमा॑ह्वयत सौमित्रिरंगर्जच् च भयंकरम् ॥ ३१ ॥
यदित्यादि — शक्रजिदिन्द्रजित्परं ब्रह्माध्यायत् चिन्तितवान् । '९७४।
याम्' भत्वं शिति । न च समाधेश्चित्तवृत्तिनिरोधादचलत् चलि
तं तथाभूतमिन्द्रजितं सौमित्रिर्युद्धायाह्वयत आहूतवान् । भयंकरं
ब्दितवान् ॥
 
अकुप्यदिन्द्रजित् तत्र, पितृव्यं चाऽगदद् वचः ॥
त्वमंत्रा ऽजायथा, देह इहा ऽपुष्यत् सुराऽमिषैः, ३२
यदित्यादि- - तत्र तस्मिन्नाह्वाने कृतवति गर्जिते च सति अकुप्यत्
१२ । कुप क्रोधे' देवादिकः । पितृव्यं च पितृभ्रातरं विभीषणम् । पितृश
रिं व्यन्निपातितः । वचो वक्ष्यमाणमगदत् उक्तवान् । अत्रास्मिन्
सजायथाः जातोऽसि । १२२४ । जनी प्रादुर्भावे ।' देवादिको