This page has not been fully proofread.

-
 
४१० मट्टि-काव्ये - चतुर्थे निङन्त काण्डे लक्षण-रूपे तृतीयो वर्गः,
१३४१ - ना ऽभिज्ञा ते, स-यक्षेन्द्रं
भक्ष्यावो यद् यमं वलात् ॥
रत्नानि चा ssहरिष्यावः,
प्राप्स्यावश् च पुरीमि॑माम् ॥ ३७ ॥
 
>
 
-
 
नाभिज्ञेत्यादि – न सेत्यभिज्ञास्ति । सयक्षेन्द्रं धनदसहितं यमं बलात्
सामर्थ्येन आवां भक्ष्याव: भग्नवन्तौ रखानि च ताभ्यां बलादाहरिप्यावः । इमां
च पुरीं लङ्क प्राप्स्याव: । '२७७५ । विभाषा साका ।३।२।११४ । इति लट् ।
लक्ष्यलक्षणयोः सम्बन्धे प्रयोक्कुराकाङ्क्षा । तत्र भञ्जनं लक्षणं रखाद्याहरणं
 
च लक्ष्यम् ॥
 
१३४२ - एप पेक्ष्याम्य॑रीन् भूयो, न शोचिष्यसि रावण ! ॥
जगद् द्रक्ष्यसि नी - रामम॑वगाहष्यसे दिशः ॥ ३८॥
 
M
 
एप इत्यादि - एपो ऽहं भूयः पुनरगन् पेक्ष्यामि चूर्णयिष्यामि । वर्तमा
नसामीप्ये वर्तमानिकप्रत्ययस्य विकल्पेन विधानालडेव भवति । येन हे रावण !
न शोचिष्यसि शोकं न करिष्यसि । भविष्यति लृट् । जगत् नीराम रामरहितं
द्रक्ष्यसि । दिशश्च सर्वा अवगाहिष्यसे व्याप्स्यसि ॥
 
१३४३ - सह - भृत्यः सुरा॒ऽऽवासे भयं भूयो विधास्यसि ॥
 
प्रण॑स्य॒त्य॑द्य देवे॒न्द्रस् त्वां, वक्ष्यति स सन्नतिम्. ३९
सहेत्यादि – भृत्यैः सह सुरावासे स्वर्गे भूयो भयं विवास्यसि करिष्यसि ।
देवेन्द्रश्च त्वां प्रणंस्यति 'त्वदीयोऽहम्' इति निवेदयिष्यति । वक्ष्यति च
सन्नतिं भणिष्यति च नमस्कारम् ॥
 
१३४४ - भेष्यते मुनिभिस् त्वत्तस् त्वम॑धिष्ठास्यसि द्विषः ॥
ज्ञास्ये ऽहमद्य संग्रामे समस्तैः शूर मानिभिः ॥ ४०॥
 
सेप्यत इत्यादि – मुनिभिस्त्वत्तो भेप्यते भीतर्भवितव्यम् । भावे लट् ।
त्वमधिष्ठास्यसि द्विपः शत्रून् परिभविष्यसि । ५४२ । अधिशीङ्- ।१।४।४६ । '
इति कर्मसंज्ञा याचाहं तादृशः संग्रामे ज्ञास्ये ज्ञातो भविष्यामि । कर्मणि
लट् । कैः । समस्तैः शूरमानिभिः वयं शूरा इत्यात्मानं मन्यमानैः । '२९९३ ।
आत्ममाने खश्च ।३।२।८३ ॥ ॥
 
१३४५ - ज्ञायिष्यन्ते मया चा ऽद्य
वीरं मन्या द्विषद्-गणाः ॥
गृहिष्यामि क्षितिं कृत्तै-
रेद्य गात्रैर् वनौकसाम् ॥ ४१ ॥