This page has not been fully proofread.

४०६ भट्टि काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे तृतीयो वर्गः,
१३२२ - कुम्भकर्णो रणे पुंसा क्रुद्धः परिभविष्यते ॥
संभावितानि नैतानि कदाचित् केनचिज् जने ॥ १८॥
कुम्भकर्ण इत्यादि – कुम्भकर्णो रणे क्रुद्धः सन्सारभविष्यते ।
कर्मणि ऌट् । एतानि भानुपतनादीनि कुम्भकर्णपरिभवान्तानि जने लोके केनचित्
 
·
 
न संभावितानि न चिन्तितानि ॥
 
१३२३ - कुम्भकर्णे हते लङ्का-
मा॑रोक्ष्यन्ति लवङ्गमाः ॥
दङ्क्ष्यन्ति राक्षसान्, दृप्ता
 
,
 
भक्ष्यन्ति च ममा ऽऽश्रमान् ॥ १९ ॥
 
कुम्भकर्ण इत्यादि – कुम्भकर्णे इत्थं हते सति लङ्गमा लङ्कामारोक्ष्यन्ति
आक्रमिष्यन्ति । ९१६ । रुह बीजजन्मान' । राक्षसान् दक्ष्यन्ति दशनैः
छेत्स्यन्ति । इताश्च ममाश्रमान् गृहान् भक्ष्यन्ति चूर्णयिष्यन्ति ॥
१३२४ - चर्त्स्यन्ति वाल-वृद्धांश् च, नर्त्स्यन्ति च मुदा युताः ॥
 
तेन राक्षस मुख्येन विना तान् को निरोत्स्यति. २०
चर्त्स्यन्तीत्यादि — बालान् वृद्धांश्च चर्ल्सन्ति व्यापादयिष्यन्ति । '१४११॥
ती हिंसा-ग्रन्थनयोः' इति तौदादिकः । मुदा हर्षेण युताः नर्त्स्यन्ति । '११९१॥
नृती गात्रविक्षेपे ।' '२५०६ । सेसिचि- ।७।२।५७।' इत्यादिना विकल्पेनेट् ।
तेन च राक्षसमुख्येन विना तानू को निरोत्स्यति निवारयिष्यति ॥
१३२५ - अमर्षो मे परः, सीतां राघवः कामयिष्यते ॥
 
च्युत राज्यात् सुखं तस्मात् किं किला ऽसावचाप्स्यति.
अमर्ष इत्यादि - अमर्षः क्रोधः पर उत्कृष्टः मम यद्राघवः सोतां काम-
यिष्यते । कर्मणि लृट् । तदन्तात्, '२८०२ । अनवकृत्य मर्पयोरकिंवृत्तेऽपि ।
३।३।१४५।' इति अमर्षे क्रोधे ऌट् । अन्यञ्च च्युतराज्यात्तस्मात् रामादसौ सीता
किं किल नाम सुखमवाप्स्यति तन्न सम्भावयामि । २८०३ । किंकिलास्यर्थेषु
ऌट् ।३।३।१४६॥' इति अनवकृप्तावसंभावनायां लृट् ॥
 
१३२६ - मारयिष्यामि वैदेहीं, खादयिष्यामि राक्षसैः ॥
 
भूमौ वा निखनिष्यामि विध्वंसस्या ऽस्य कारणम् २२
मारयिष्यामीत्यादि- - अथवा अस्य सर्वस्य विध्वंसस्य विनाशस्य कारणं
वैदेहीं मारयिष्यामि व्यापादयिष्यामि । एतैर्वा राक्षसैः खादयिष्यामि भोजयि
ब्यामि । ५४० । गति- बुद्धि - [१।४।५२।' इत्यादिना प्रत्यवसानार्थे कर्म संज्ञायां
'ग्रासायाम् 'आदिखाद्यो: प्रतिषेधः' इति कर्तृसंज्ञैव भवति । भूमौ वा निखनिष्यामि ॥