This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः-४०१
 
-
 
प्रौर्णावीदित्यादि — प्रौणवीत् छादितवानित्यर्थः । '२४४७ । दिभापोर्णोः ।
१।२।३।' इत्यकित्वपक्षे रूपम् । स च निशाचरस्तान्नगान् शरवर्षेणापौहीत् निर-
स्तवान् । 'उपसर्गादस्यत्यूयोर्वावचनम्' इत्यात्मनेपदविकल्पः । रामश्च तद्धनु-
कौशलं दृष्ट्वा अङ्गदं रक्षिनुं तूर्णं वानरानैजिहत् व्यापारितवान् । ईहतिर्ण्यन्तः ॥
१३०१ - द्रुतम॑त्रास्त सुग्रीवो भ्रातृव्यं शत्रु-संकटात् ॥
 
-
 
3
 
मुष्टिना कौम्भकर्णिं चक्रुद्धः प्राणैर॑तित्यजत् ॥१२०॥
द्रुतमित्यादि – सुग्रीवस्तस्माच्छत्रुसंकटात् भ्रातृव्यं भ्रातुरपत्यम् । ११६७१
भातुर्व्यच्च ।४।१।१४४।' । द्रुतमत्रास्त रक्षितवान् । अग्रतो भूत्वा । '१०३४ । त्रैङ्
पालने' । कौम्भकार्णै कुभं क्रुद्धः सन् सुष्टिना प्राणैरतित्यजत् त्याजितवान् ।
 
त्यजिर्ण्यन्तः ॥
 
१३०२ - निकुम्भो वानरेन्द्रस्य प्राहैषीत् परिघं ततः ॥
 
हनुमांश् चा ऽऽपतन्तं तम॑भासद् भोगि- भीषणम् ॥
निकुम्भ इत्यादि – ततो भ्रातृवधात् निकुम्भो वानरस्य सुग्रीवस्य परिधं
प्रहैषीत् प्रहितवान् । '१३३७ । हि गतौ ।' परिघमापतन्तं निकुम्भात् भोगि-
भीषणं अहिवत् भीषणम् हनूमानभाङ्गीत् भनवान् ॥
 
१३०३ - प्रौर्णुवीत् तेजसाऽराति॑िम॑रासीच् च भयंकरम् ॥
 
2
 
ग्रीवां चा ऽस्य तथाकाक्षीद॑जिजीवद् यथा न तम्. ॥
प्रौर्णुवीदित्यादि-परिवं च हनुमान् तेजसा मौर्णुवीत् अभिभूतवान् ।
कित्वादवृद्धिपक्षे रूपम् । भयंकरं चारासीत् शब्दितवान् । अस्य च निकुम्भस्य
ग्रीवां तथाक्राक्षीत् आकृष्टवान् । अमागमपक्षे रूपम् । यथा तं नाजिजीवत्
न जीवति स्म । ग्रीवामाकृष्यैव व्यापादितवानित्यर्थः । ३१५७॥ भ्राज-भास-
।३।२।१७७।' इत्य स्वपक्षः ॥
 
१३०४ - समगतकपि- सैन्यं सम्मदेना ऽतिमात्रं,
 
,
 
विटप- हरिण-नाथः सिद्धिमौहिष्ट नित्याम् ॥
नृ- पति - मतिरंरंस्त प्राप्त कामैव हर्षात्,
 
-
 
रजनि - चर - पतीनां सन्ततो ऽतायि शोकः. ॥१२३॥
इति भट्टिकाव्ये तिङ्-काण्डे लुङ् - विलसितो नाम
पञ्चदशः सर्गः ॥ १५ ॥
 
समगतेत्यादि — प्रधानयोधा निहता इति सम्मदेन हर्षेणातिमात्रमत्यर्थ
समगत संगतं कपिसैन्यम् । '२६९९ । समो गम्युच्छि-।१।३।२९।' इति तङ् ।
' २७०० । वा गमः ।१।२।१३।' इति सिच: कित्वेऽनुनासिकलोपः । '२३६९॥