This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः-- ३९५
अन्धकारमतानिष्टां विस्तारितवन्तौ । १२२८४ । अतो हलादेर्लंघोः ॥२।७।
इति वृद्धिविकल्पः ॥
 
१२७३ –सौर्याऽऽग्नेये व्यकारिष्टाम॑स्त्रे राक्षस-लक्ष्मणौ, ॥
 
ते चोपागमतां नाशं समासाद्य परस्परम् ॥ १२ ॥
सौर्याग्नये इत्यादि - राक्षसः सौर्यमस्त्रं व्यकारीत् विक्षिप्तवान् । '१५०३॥
विक्षेपे ।' लक्ष्मणोऽप्यानेयं इत्येवं तौ व्यकारिष्टाम् । ते चाखे परस्परमासाद्य
प्राप्य नाशमुपागमताम् । हृदित्वाद ॥
 
कृ
 
१२७४ - अविभ्रजत् ततः शस्त्रमैपीकं राक्षसो रणे, ॥
 
तद॑प्य॑ध्वसदा॑साद्य माहेन्द्रं लक्ष्मणेरितम् ॥ ९३ ॥
अविभ्रजदित्यादि —ततोऽनन्तरं रावणिः मेवीकमस्त्रम् । इपीकाया
इदम् । तत्सर्वस्रोतस्सु प्रविशत् जीवितमपहरति । रणे अविभ्रजत् दीपित
वान् । '२५६५॥ भ्राज भास - १७।४।३।' इत्यादिना उपधाया हस्वत्वम् । तदपि
अध्वसत् ध्वस्तम् । ध्वसिर्हुतादिः । लक्ष्मणेरितं लक्ष्मणप्रेरितं माहेन्द्रमस्त्रमासाद्य
तद्गतिरोधं कृत्वा ध्वंसयति स्म ।
 
.
 
१२७५ - ततः सौमित्रिर॑स्मार्षीदेविष्ट च दुर्-जयम् ॥
 
ब्रह्मऽस्त्रं, तेन सूर्धानम॑दध्वंसन् नर-द्विषः ॥९४॥
तत इत्यादि – अनन्तरं सौमित्रिः दुर्जयं अनभिभवनीयं ब्रह्मास्त्रमस्मार्षीत्
स्मरति स्म । '२२९७ । सिचिवृद्धिः ।७।२।१।' तच्च स्मरणाहुपस्थितं अद्वेविष्ट
द्योतते स्म । '५३३।३४ । तेवृ देव देवने' इति अनुदात्तत् । द्योतने द्रष्टव्यः ।
देवनस्यानेकार्थत्वात् । तेन च ब्रह्मास्त्रेण प्रयोजककर्त्री नरद्विषो राक्षसस्य मूर्धा-
नमदध्वंसत् पातितवान् सौमित्रिः । हेतुमण्ण्यन्ताच्चङि रूपम् ॥
१२७६ - ततो ऽक्रन्दीद् दशग्रीवस् तमा॑शिश्वसर्दिन्द्रजित् ॥
 
निरयासीच् च संक्रुद्धः, प्रार्चिचच् च स्वयम्भुवम्. ९५
तत इत्यादि- - ततः सुतमरणानन्तरं दशग्रीवः अक्रन्दीत् रोदिति स्म ।
तं च ऋन्दन्तमिन्द्रजिदाशिश्वसत् आश्वासितवान् । 'मयि जीवति किं वृथा
जनवद्रोदिषि' इति । हेतुमण्ण्यन्तस्य चडि रूपम् । संक्रुद्धश्च निरयासीत् ।
रावणगृहान्निर्गतः । '११२३॥ या प्रापणे' । निर्गत्य च स्वगृहे स्वयम्भुवं ब्रह्माणं
आर्चिचत् पूजितवान् । '१९४५ । अर्च पूजायाम्' इति चुरादिः । '२३१५॥ चङि
।६।१।११।' अजादिद्विवचनम् ॥
 
3
 
१२७७ - अहौषीत् कृष्णवर्त्मानं, समयष्टा ऽत्र - मण्डलम् ॥
सो ऽलब्ध ब्रह्मणः शस्त्रं स्यन्दनं च जयऽऽवहम् ९६
अहौषीदित्यादि —कृष्णवर्मानमझिमहौषीत् । हव्येन प्रीणितवानित्यर्थः ।