This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-वथो' नाम पञ्चदशः सर्गः-
१२५४ - कथं न्वजीविपुस् ते च, स चा ऽमृत महा-वल: ' ॥
 
अयुयुत्सिपता ऽऽश्वास्य कुमारा रावणं ततः ७३
कथमित्यादि — ते ऽल्पाः कथं नाम अजीविपुः जीविताः । स च कुम्भ-
कर्णो सहावलः अमृत मृतः । '२५३८। म्रियतेर्लुङ्-लिङोश्च ।१।३।३१।' इति तङ् ।
'२३६९। हुस्वादङ्गात् ।८।२॥२७॥ इति सिचो लोपः । अनन्तरं कुमाराः राज-
पुत्रा देवान्तकादयो रावणं शोचन्तमाश्वास अपनीतशोकं कृत्वा अयुयुत्सिषत
योद्धुमिष्टवन्तः । '२६१३। हलन्ताच्च ॥।२।१०।' इति सनः कित्वम् । '२७३४॥
पूर्ववत्सनः ।१।३।६२॥ इति तङ् ॥
 
१२५५ - देवान्तको ऽतिकायश च त्रिशिराः स नरान्तकः ॥
ते चांssहिषत संग्रामं वलिनो रावणा॒ऽऽत्मजाः ७४
देवान्तक इत्यादि — ते च रावणात्मजाः संग्राममांहिषत गतवन्तः । ६७८।
अहे गतौ । किंनामानः । देवान्तकः अतिकायः त्रिशिराः नरान्तक इति ॥
१२५६ युद्धोन्मत्तं च मत्तं च राजा रार्थमा॑जिहत् ॥
 
$
 
युतानां, निरगातां तौ राक्षसौ रण- पण्डितौ ॥७५॥
युद्धेत्यादि - सुतानां रक्षार्थ राजा युद्धोन्मत्तं मनं च राक्षसं आजिहत्
प्रस्थापितवान् । अंहते चपरे द्वितीयाद्विवचनम् । तौ राक्षसौ रणपण्डितौ
निरगातां निर्गतौ । '२४५८ इणोगा लुङि ।२।४।४५॥॥
१२५७ - तैरंजेपत सैन्यानि, द्विषो ऽकारिषता ऽऽकुलाः ॥
पर्वतार्निव ते भूमाव॑चैषुर् वानरोत्तमान् ॥ ७६ ॥
 
-
 
तैरित्यादि – तैः राक्षसैः सैन्यानि अजेषत जिवानि । कर्मणि लुङ् । अचि-
ण्वद्भावपक्षे रूपम् । द्विष आकुला अकारिपत । ते राक्षसा वानरोत्तमान् वान-
राणां प्रधानभूतान् पर्वतानिव भूमौ अचैषुः पुञ्जीकृतवन्तः । 'चिञ् चयने' ॥
१२५८ - अङ्गदेन समं योद्धुम॑घटिष्ट नरान्तकः ॥
 
प्रैषिषद् राक्षसः प्रासं, सो ऽस्फोटीद॑ङ्गदो॒रसि. ७७
अङ्गदेनेत्यादि–नरान्तकः कुमारः अङ्गदेन सह योद्धुमघटिष्ट घटते स्म ।
राक्षसः प्रासं कुन्तं प्रैषिषत् । 'इषु गतौ' इत्यस्य ण्यन्तस्य चडि रूपम् । स
प्रासोऽङ्गदोरसि अस्फोटीत् विशीर्णः ॥
 
१२५९ - अश्वान् वालि सुतो ऽहिंसीदंतताडच् च मुष्टिना ॥
 
रावणश् चा ऽव्यथो॒ योद्धुमरव्ध चमहीं गतः. ७८
अश्वानित्यादि — वालिसुतोऽश्वान् रथयुक्तानहिंसीत् व्यापादितवान् ।
 
— १५४९॥ तृह हिसि हिंसायाम्' । मुटिना पाणिना अतताडत् आहतवान्
'१६९३ । तड आघाते' । ताडनं ताडः । '३१८४ । भावे । ३।३।१८।' धन् । वार्ड