This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः-३८९
संत्रस्तानामित्यादि – तेन सत्त्वमपाहारि अपहृतम् । सर्वेषां त्रस्तत्वात् ।
कर्मणि लुङ् । लक्ष्मणेन अस्य किरीटं मुकुटं तथा कवचमच्छेदि छिन्नम् ।
कर्मणे लुङ् ॥
 
युग्मम्-
A
 
१२४६ - अभेदि च शरैर् देह: प्राशंसीत् तं निशा-चरः ॥
अस्पर्धिष्ट च रामेण तेना ऽस्या ऽक्षिप्सतैषवः, ६५
अभेदीत्यादि – देहश्वास्य औरैः करणभूतैरभेदि छिन्नः । निशाचरश्च तं
लक्ष्मणं प्राशंसीत् स्तुतवान् 'साधु भवता युद्धम्' इति । रामेण सहास्पर्धिष्ट
योद्धुं स्पर्धते स्म । तेन रामेणास्य इपवः अक्षिप्सत क्षिप्ताः । कर्मणि लुङ् ।
हलन्तादात्मनेपदे सिच: कित्त्वाद्भुणाभावः ॥
 
१२४७ - यैरंघानि खरो, बाली, मारीचो, दूषणस् तथा ॥
 
अवामस्त स तान् दर्पात्, प्रोदयंसीच् च मुद्गरम्.६६
यैरित्यादि — यैः शरैश्च खरोऽघानि व्यापादितः । कर्मणि लुङ् । ते अक्षि-
प्सतेति योज्यम् । स कुम्भकर्णस्तान् झन् दर्यादवामंस्त अवमन्यते स्म । मुद्गरं
प्रोदयंसीत् उद्भूर्णवान् । '२३७७ । यम-रम- ।७।२।७३ ।' इति सगिटौ ॥
१२४८ - वायव्याऽस्त्रेण तं पाणिं
 
3
 
रामो ऽच्छेत्सीत् सहाऽऽयुधम् ॥
आदीपि तरु- हस्तो ऽसा-
वंधावीच् चा डरि-संमुखम् ॥ ६७ ॥
 
वायव्यास्त्रेणेत्यादि – येन पाणिना मुद्हरमुसीत् तं पाणि सहायुधं रामो
चायव्यास्त्रेण मरुद्देवतादत्तेन अच्छेत्सीत् । छिन्नपाणिश्वासौ तरुहस्तः । तरुर्हस्ते
यस्येति तरोः प्रहरणत्वात् सप्तम्यन्तस्य परनिपातः । आदीपि दीप्यते स्म ।
'२३२८ ।' दीप जन - ।३।१।६१।' इत्यादिना कर्तरि चिण् । अरिसंमुखं च
रामाभिमुखमधावीत् वेगेन गतवान् ॥
 
१२४९ - स वृक्षमच्छिदत् तस्य शऽस्त्रेण करं नृपः ॥
 
,
 
जङ्गे चा ऽशीशतद् बाणैरप्रासीदिषुभिर् मुखम् ६८
सवृक्षमित्यादि- - तस्य सवृक्षमपि करं नृपः शक्रास्त्रेणाच्छिदत् । '२२६९ ।
इरितो वा ।३।१।५७।' इत्यङ् । जङ्गे चान्यैर्बाणैरशीशतत् गमनासमर्थे कृत-
वान् । शदेण '२५९८ । देरगतौ ।७।३।४२ । इति तत्वम् । मुखं चेषुभिरप्रा-
सीत् पूरितवान् । '११३५॥ मा पूरणे ॥
 
१२५० - ऐन्द्रेण हृदये ऽव्यात्सीत्,
 
सो ऽध्यवात्सीच् च गां हृतः ॥