This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः–३८५
 
वान् । स्तृणातेण चङि रूपम् । २५६६ । अन् स्मृ-दृ- त्वर- ।७।४।९५ ।' इत्या-
दिना अत्वम् । तांश्च भक्षयन्नपि क्रूरः नाताप्सत् न तृप्तः ।'१२७१। तृप प्रीणने
पुपादिः । 'स्पृश- मृश-कृप-तृप-हपां च्ले: सिज्वा' इति पक्षे सिच् । प्लवङ्गमांच
अन् हिंसन् नाश्रमत् न श्रान्तवान् । १२८० । श्रमु तपसि खेढ़े च' इति खेदे
पुपादित्वादङ् ॥
 
१२३० -न योद्धुमंशकन् केचिन्, ना ऽढौकिषत केचन ॥
प्राणशन् नासिकाभ्यां च, वक्रेण च वनौकसः ४९
न योद्धुमित्यादि — तेषां मध्ये केचिद्धनौकसो वानरा योद्धुं नाशकन् न
शक्ता भवन् । लुढिवादङ् । केचिन्नाढौकिषत न ढौकन्ते स्म । ये तु तेन पदेन
क्षिप्तास्ते नासिकाभ्यां नासिकाविवराभ्यां वक्रेण च प्राणशन् प्रनष्टाः । निःसृता
इत्यर्थः । नशेः पुत्रादित्वाद । '२२८७ । उपसर्गात्- ।८।२।१४।' इत्यादिना
 
..
 
णत्वम् ॥
 
१२३१ - उदरे चा ऽजरन्न॑न्ये तस्य
 
पाताल - सन्निभे, ॥
 
,
 
आक्रन्दिषुः सखीना॑ह्वन्, प्रपलायिषताऽस्विदन्.
उदरे चेत्यादि
— अन्ये च तस्योदरे पातालसन्निभे सदृशे अजरन् जीर्णाः ।
'२२९१॥ जृ-स्तम्भु–।३।११५८॥ इत्यादिनाऽङ् । '२४०६। ऋदृशोऽङिगुणः
१७।४।१६।' आक्रन्दिपुः आक्रन्द्रितवन्तः । सखीन् मित्राणि आह्वन् आहूत-
वन्तः । '२४१८। लिपि-मिचि - ।३।१॥५३॥' इत्यादिनाङ् । प्रपलायिपत प्रपला-
यन्ते स्म । पलायमानाश्चास्विदन् प्रस्विन्नाः । पुपादिव्वादङ् ॥
 
युग्मम्-
१२३२ - रक्तर्मयोतिषुः क्षुण्णाः, क्षताश च कपयोऽतृषन् ॥
उपास्थायि नृपो भग्नैर॑सौ सुग्रीव मैजिहत् ॥ ५१ ॥
 
-
 
रक्तमित्यादि – अन्ये क्षुण्णाः सन्तः रक्तमयोतिपुः त्र्योतन्ति स्म ।
८२२६९ । इरितो वा ।३।१।५७।' इत्यङभावपक्षे रूपम् । क्षताश्च खण्डिता अतृषन्
तृषन्ति स्म । '१३०७ । जितृषा पिपासायाम् ।' पुपादित्वादङ् । नृपो रामस्तै-
भैरुपास्थायि उपस्थापितः । अन्तर्भावितो ण्यर्थः । कर्मणि चिण् । असौ
रामः सुग्रीवमैजिहत् योद्धुमीहां कारितवान् । ईहतेपर्ण्यन्ताच्चडि '२२४३ । द्विव-
चनेऽचि । १।१।५९।' इति स्थानिवद्भावात् द्वितीयस्य द्विवचनम् । आइ । वृद्धिः ।
योद्धुमिति वक्ष्यमाणेन योज्यम् ॥
 
१२३३ - योद्धुं सो ऽप्यरुषच्छत्रो रैरिरच् च महा-द्रुमम् ॥
तं प्राप्तं प्रासहिष्टाऽरिः, शक्तिं चौग्रामु॑दग्रहीत् ५२
 
X
 
योद्धुमित्यादि — सोऽपि सुग्रीवः अरुषत् क्रुध्यति स्म । '१७९८। रुष रोषे'
पुषादिः । शत्रोश्च द्रुममैरिरत् क्षिप्तवान् । '१९४७ । ईर क्षेपे' इति स्वार्थिकण्य-
भ० का० ३३