This page has not been fully proofread.

३७८ भट्टिकाव्ये – चतुर्थे तिङन्त काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
कुम्भकर्ण इत्यादि-
ततस्तद्वचनानन्तरं कुम्भकर्णो गर्जोत् गर्जितवान् ।
अन्यांश्च भटान् पृष्ठतो गच्छतो न्यत्रीवृतत् निवर्तितवान् । वृतेश्चपरे णावु.
पधाया '२५६७। उर्जत् ।७।४।७।' इत्यपवाद ऋकारादेशः । महास्त्राणि उपायंस्त्र
स्वीकृतवान् । औपचारिकमत्र स्वीकरणं तेन तङ् । यदि वा उपाइपूर्वाद्यमेः
'२७४०१ समुद्राभ्यो यमोऽग्रन्थे ।१।३।७५।' इति तङ् । पुरश्च लङ्कातः द्रुतं
नेिरगात् निर्गतः । इणो गादेशः । '२२२३ । गाति ।२।४।७७।' इति सिचो लुक् ॥
१२०३ - मूर्ध्ना दिवमिधा ऽलेखीत्,
खं व्यापद् वपुपौरुणा, ॥
 
पादाभ्यां क्ष्मामिवा ऽभैत्सीत्,
दृष्ट्या sधाक्षीदिव द्विपः ॥ २२ ॥
 
मूर्ध्नत्यादि-निर्गच्छन् मूर्ध्ना दिवमलेखीदिव लिखितवानिव । उरुणा
महता वपुपा खं व्यापत् व्याप्तवान् । हृदित्त्वादङ् । क्ष्मां पृथ्वीं पादाभ्यामभै.
सोदिव विदारितवानिव । द्विपः शत्रून् दृष्ट्याधाक्षीदिव भस्मसात् कृतवानिव ।
'१०६०। दह भस्मीकरणे ॥
 
15
 
१२०४ - दग्ध-शैल इवा ऽभासीत्, प्रास्त क्षय- मेघ-वत् ॥
प्राचकम्पदन्वन्तं, राक्षसान॑प्य॑तित्रसत् ॥ २३ ॥
दग्धशैल इत्यादि - महत्त्वात् कृष्णत्वाच्च दग्धशैलवदभासीत् भाति स्म ।
'११२५॥ भा दीप्तौ' । '२३७७ । यम-रम- ।७।२।७३ ।' इति सगिटौ । क्षयमे-
घवत्प्राक्रंस्त प्रस्थितः । '२७१५ । ग्रोपाभ्यां समर्थाभ्याम् ॥३।४२ ।' इति तङ् ।
प्रतिष्टमानश्च उदन्वन्तमचकम्पत् कम्पितवान् । '४०१ । कपि चलने'
इदितो ण्यन्तस्य चङि रूपम् । राक्षसानपि अतित्रसत् त्रासितवान् । त्रसे-
पर्यन्तस्य चङि रूपम् ॥
 
१२०५ - स पक्षो ऽद्रिरि॑िवा ऽचालीन्,
 
न्यश्वसीत् कल्प- वायु-वत्
 
अभाषद् ध्वनिना लोका-
न॑भ्राजिष्ट क्षयाऽग्निवत् ॥ २४ ॥
 
सपक्ष इत्यादि
 
सपक्ष इवाद्रिः बाह्वोः पक्षानुकारित्वात् अचालीत् चलितः ।
लान्तत्वात्सिचि वृद्धिः । क्रोधाकल्पान्तवायुवत्र्यश्वसीत् निश्वसितवान् । '२२९९ ॥
हृयन्त ।७।२।५।' इति वृद्धिप्रतिषेधः । ध्वनिना लोकानभाषत् पूरितवान् ।
'९६४ । भृज् भरणे ।' ईडन्तस्य सिचि वृद्धिः । अभ्राजिष्ट भ्राजते स्म । क्षयाग्नि-
वत् पिङ्गलकेशत्वात्, लोकविनाशहेतुत्वाच ॥
 
१२०६ - अनंसीद् भूर् भरेणा ऽस्य,
रंहसा शाखिनो ऽलुठन्, ॥
 
"