This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-चधो' नाम पञ्चदशः सर्गः-३७५
देर्लुङीति विकल्पेन परस्मैपदविधानादात्मनेपदम् । राक्षसान् क्षयं विनाशमन-
पीत् नीतवान् ॥
 
श्र
 
११९२ - न प्रावोचर्महं किंचित् प्रियं, यावदंजीविषम् ॥
बन्धुस् त्वम॑र्चितः स्नेहान् मा द्विषो न वधीर् मम ११
न प्रावोचमित्यादि – यावदजीविपं यावन्तं कालं जीवितः तावन्तं कालं
कस्यचित्प्रियं किंचिन्न प्रावोचं नोक्तवानहमिति तव विदिनमेव । किन्नु
वन्धुस्त्वं स्नेहादर्चितः सन् मम संवन्धिनो द्विषः शत्रून् मा न वधीः मान
मारय किन्तु मारयेति । माङि लुङ् । सर्वलकारापवाडुः । प्रावोचमिति '२४५४१
वच उम् ।७।४।२२।' ॥
 
११९३ - वीर्य मा न ददर्शस् त्वं,
 
मा न त्रास्था: क्षतां पुरम्
 
तवा ऽद्राक्ष्म वयं वीर्य,
 
,
 

 
त्वम॑जैषीः पुरा सुरान्' ॥ १२ ॥
 
वीर्यमित्यादि — त्वं वीर्य मा न ददर्श : किन्तु दर्शय । ण्यन्तस्य चाड
रूपम् । क्षतां परैरवसादितां पुरं मा न त्रास्थाः किन्तु त्रायस्व । '१०३४१
त्रैङ् पालने' । न च त्वमशक्तः यतस्तव वीर्यमद्राक्ष्म दृष्टवन्तो वयम् । '२४०७॥
न दृशः ।३।१।४७।' इति क्सादेशो न भवति । '२२६९ । इरितो वा ।३।१।५७।
इति विकल्पेनाविधानात्तद्भावपक्षे रूपम् । पुरा पूर्वं त्वं सुरान् देवानजैषीः
जितवानसि ॥
 
3
 
११९४ - अवोचत् कुम्भकर्णस् तं, 'वयं मन्त्रेऽभ्यधाम यत् ॥
न त्वं सर्व तदोषी: फलं तस्यैदमा॑गमत् ॥ १३ ॥
अवोचदित्यादि-इत्युक्तवन्तं तं रावणं कुम्भकर्णो ऽवोचत् उक्तवान् ।
मन्त्रे मन्त्रणसमये 'क्रियासमारम्भगतोऽभ्युपाय' इत्यादिना यद्वयमभ्यधाम अमि-
हितवन्तः । धाधातोः '२२२३ । गाति-स्था ।२।४।७७ ।' इति सिचो लुकू ।
तत्सर्वं त्वं नाश्रौषीः न श्रुतवानसि । तस्याश्रवणस्येदं फलं विनाशरूपमागमत्
आगतम् । गमेऌदित्वादङ् ॥
 
-
 
१९९५ - प्राज्ञ वाक्यान्यवास्था, मूर्ख-वाक्येष्व॑वास्थिथाः ॥
अध्यगीष्ठाश् च शास्त्राणि, प्रत्यपत्था हितं नच १४
 
-
 
प्राज्ञवाक्यानीत्यादि - प्राज्ञानां विभीषणादीनां वाक्यान्यवासंस्थाः अव-
ज्ञातवानसि । '१२५२ । मन ज्ञाने ।' मूर्खवाक्येषु प्रहस्तादिवाक्येषु अवा-
स्थिथाः अवस्थितोऽसि । '२६८९। समवप्रविभ्य स्थः ।१।३।२२।' इति तङ् ।
'२३८९। स्थाध्वोरिच ।१।२।१७॥ त्वं च शास्त्राण्यध्यगीष्ठा अधीतवानसि ।