This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके श्री राम-संभवो नाम प्रथमः सर्गः-
निर्माणेत्यादि - पद्मासनो ब्रह्मा । पद्ममासनं यस्येति कृत्वा । तस्य
कौशलं नैपुण्यमिति षष्टीसमासः । तस्य '७०५ । पूरण-गुण ।२।२।११।' इत्या-
दिना न प्रतिषेधः । तत्र विशिष्टा एव गुणा रूपरलगन्धस्पर्शास्तद्विशेषाच
शुक्लनीलादयः कटुकाम्लादयः सौरभ्यादयः शीतोष्णादयश्च गृहीताः । तन्त्र
रूपादिभिः समासो भवत्येव । 'तत्स्यैश्च गुणैः षष्ठी समस्यते न तु
तद्विशेषगुणैः ।' इति वचनात् । अन्यैस्तु समासप्रतिषेधः । एवं च कृत्वा
सुनित्रय वचनमर्थवद्भवति । तद्यथा '९१९ । अधिकरणैतावत्वे च ।२।४।१५।
१२९५ । तदशिप्यं संज्ञाप्रमाणत्वात् ।१।२१५३।' इति पाणिनेः, 'युग-
पद्देशपृथक्त्वदर्शनादिति रूपसामान्याद्वेति वचनप्रामाण्यादिति चेदलो-
पप्रतिषेधः' इति कात्यायनस्य, 'नकारग्रहणसामर्थ्याल्लोपो भवि-
व्यतीति किं पुनस्त्रार्थ सत्तत्त्वम्' इति भाष्यकारस्येति । तस्य सीमेव
मर्यादेवायोध्या । ततो न सृष्ट्यन्तरं शोभनमस्तीत्यर्थः । कीदृशस्य । निर्मा-
णदक्षस्य । निर्मितिर्निर्माणं सृष्टिस्तत्र दक्षस्य पटो: । क्व विषयेषु । समीहि
तेषु । स्रष्टुमीप्सितेध्वित्यर्थः । ऊर्ध्वमुपरिष्टात्स्फुरलगभस्तिमिः स्फुरन्तो ये
रत्नानां गभस्तयो रश्मयस्तैर्हास भूतैर्मघोन इन्द्रस्य पुरममरावतीमवहस्येव
स्थिता या तामध्यास्त । 'मघवन् श्वन् उक्षन्' इत्यौणादिकः । '३६२॥ श्वयुव-
मघोनाम् –।६।४।१३३॥ इति संप्रसारणम् ॥
 
७- सद्-रत्न-मुक्ता-फल-वज्र-भाञ्जि
विचित्र - धातूनि स - काननानि ॥
स्त्रीभिर् यु॒तान्य॑प्सरसामि॑वषैर्
मेरो: शिरांसीव गृहाणि यस्याम् ॥
 
सद्तेत्यादि – सन्ति शोभनानि यानि रत्नादीनि तानि भजन्ते यानि
गृहाणि तानि सद्रवमुक्ताफलवज्रभाञ्जि । मुक्ताफलवज्रयो रखान्तर्भावेऽपि
प्राधान्यख्यापनार्थं वचनम् । गोबली वर्दन्यायाद्वा । रत्नशब्देन मरकतपद्मराग-
वैदूर्यादयो गृह्यन्ते । 'सद्रनादि - युञ्जि' इति पाठान्तरम् । '३७६ । युजेरसमा-
से ।७।१२।७१॥ इति प्रतिषेधो न भवति । अनपुंसकविषयत्वात् । नपुंसके तु
तल्लक्षणस्य नुमो विधानात् । विचित्रधातूनि विचित्रा नानाप्रकारा धातवो मनः-
शिलादयो येषु गृहेषु तेषां विरचितचित्रकर्मत्वात् । सकाननानि सोद्यानानि ।
स्त्रीमिर्युतान्यप्सरसामिवौघैस्तत्रत्याभिः स्त्रीमिरप्सरोभिरिवेत्यर्थः । मेरोः शिरां-
सीव शृङ्गाणीव एवंविधानि गृहाणि यस्यामयोध्यायां तामध्यास्त । गृह इति
'२९०६। गेहे कः ।३।१।१४४।' तत्र गृहशब्दो वेश्मनि नपुंसकलिङ्गः । तत्स्था-
यिषु पुंलिङ्गो नित्यं बहुवचनान्तश्च ॥
 
१ – '३४९। अटव्यरण्यं विपिनं गहनं काननं वनम् । इति ना० अ०