This page has not been fully proofread.

भट्टि-काव्ये - प्रथमे प्रकीर्ण-ऋाण्डे लक्षण-रूपे प्रथमो वर्गः,
 
यजाः ॥ इति । अभिप्रणीत इत्यझिविशेषणम् । आभिमुख्येन प्रणीत इति
मादिसमासः । '२२८७ । उपसर्गादसमासे - 1८।४।१४।' इत्यादिना णत्वम् ।
मन्त्रेणाभिमुखीकृत इत्यर्थः । यथाध्वरे यागेऽभित्रणीतो वह्निज्र्ज्वलति तथा
राजापीत्यर्थः ॥
 
वत्रस्थो राज्यं चकार तां नगरी दर्शयन्नाह -
 
५- स पुण्य - कीर्तिः शत-मन्यु - कल्पो
महेन्द्र लोक प्रतिमां समृद्ध्या ॥
अध्यास्त सर्व॒र्तु-सुखाम॑योध्या-
म॑ध्यासितां ब्रह्मभिरि॑िद्ध-वोधैः ॥
 

 
-
 
स पुण्येत्यादि – स्वामिगुणपूर्वका हि निवासस्य गुणा भवन्तीति प्रद-
र्शनार्थ पश्चात्तदभिधानम् । तथा चोक्तम्- 'स तु यच्छीलस्तच्छीला अस्य प्रकृ
तयो भवन्ति ।' इति । स राजा पुण्यकीर्तिः पुण्याः पवित्राः कीर्तयो यस्य
सः । शतमल्युकल्प इति प्रभावं दर्शयति । '२०२२ । ईपदसमाप्तौ - 1५।३।६७।'
इति कल्पप् । शतमन्युरिन्द्रः । महेन्द्रलोकप्रतिमामयोध्यामिति योज्यम् । प्रति-
मीयते तुल्यत इति प्रतिमा । ' ३२८३ । आतश्चोपसर्गे - । ३।३।१०६ । ' इत्यङ् ।
महेन्द्रलोकेन प्रतिमा तुल्या । १६९२ । तृतीया ।२।१।३०॥ इति योगविभागा-
समासः । अमरावतीमिवेत्यर्थः । कया । समृद्ध्या । सम्यगतिशयेनर्द्धिः समृ
द्धिः । '७६९१। कुगतिमा ।२।२।१८।' इति प्रादिसमासः । अध्यास्ताध्यासित-
वान् । भूतसामान्ये लङ् । अस्तेरनुदात्तत्त्वात्तङ् । ५४२ । अधि-शीङ्-१॥४॥
४६।' इत्यादिनाधिकरणस्य कर्मसंज्ञा । सुखयतीति सुखा पचाद्यच् । सुखहेतु-
त्वढा मुखा । सर्वपु ऋतुपु सुखेति । '७१७ । सप्तमी-।२।१॥४०॥ इति योग-
विभागात्समासः । अध्यासितामध्युषिताम् । ब्रह्मभिद्राह्मणैरिद्धवोधैः । सर्वशा-
परिज्ञानापटुवुद्धिभिरित्यर्थः । इन्धेर्निष्ठायामनुनासिकलोपः ॥
 
६ - निर्माण - दक्षस्य समीहितेषु
सीमेव पद्मऽऽसन - कौशलस्य ॥
ऊर्ध्व-स्फुरद्-रत्न-गर्भस्तिभिर् या
स्थिताऽवहस्येव पुरं मघोनः ॥
 
१–'५४२। अधि-शीङ्-स्थाऽऽसां कर्म ।१।४।४६ । अधिपूर्वाणामेषामाधारः कर्म स्यात् । यथा-
अधिशेते-अधितिष्ठति-अध्यास्ते वा वैकुण्ठं हरिः । इति० वै० भ० + २ - ११८ । किरणोत्र-
मयूखांऽशु-गभस्ति-घृणि रश्मयः ॥ १ ३ – '३३०। पूः स्त्री पुरी नगयौं वा पत्तनं पुटमेद-
नम् ।' ४–४७। इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः ॥" इसि सर्वत्र मा०
 
अ० ।