This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सेतुवन्धनं' नाम त्रयोदशः सर्गः- ३४१
 
तत इत्यादि ——ततोऽनन्तरं भूमिभृतः पर्वताः कपियूथमुख्यैर्नीलादिभिः
कृशानोस्तनयस्य नलस्य प्रणीताः अर्पिताः सन्तस्तेनैव कृशानुतनयेन सम्यक्
साधु न्यस्ताः सन्तः महार्णवम् अवगाढाः अवष्टब्धवन्तः अकम्प्राः स्थिराः
ब्राग्रनितम्बानां भागा येषां ते । ब्रनो मूलम् । 'इण्विजजिदीक्षेउप्य विभ्यो
नक्' इत्यधिकृत्य 'बन्धेर्ब्रधिवुधी च' इत्यौणादिको नकू ॥ इदं निराख्यातं
तिङन्तपढाभावात् । निरवद्यं च प्राकृताभावात् ॥
 
१०४५ - तेने ऽद्रि बन्धो, ववृधे पयोधिस्,
तुतोष रामो, मुमुदे कपीन्द्रः ॥
 
,
 
तत्रास शत्रुर्, ददृशे सुवेला,
 
प्रापे जलान्तो, जहएः वङ्गाः ॥ २७ ॥
 
A
 
एकान्तराख्यातं निरवद्यम् ॥
 
तेन इत्यादि – अनिबन्धस्तेने शनैर्विस्तारं गतः अत । एव ववृधे पयोधि-
वृद्धिं गतः । गिरिभिः पूर्यमाणोदरत्वात् तीरं लावयति स्म । तुतोष रामस्तु-
टवान् । सुकरमिदान शत्रुव्यापादन मिति । मुमुदे कपीन्द्रः हृष्टवान् । प्राप्तो
से प्रत्युपकारकाल इति । तत्रास शत्रुः त्रासमुपगतः सेतुं बद्धवानिदानीमा-
यातो राम इति । दहशे सुवेल: ढौकमानैः सर्वैर्दृष्टः । जलान्तश्च प्राये प्राप्तः ।
ततो जहूपुः हृष्टाः प्लवङ्गाः स्वाम्यादेश: संपादित इति । एतदेकान्तराख्यातं
सुबन्तपदैर्व्यवधानात् । निरवद्यं च प्राकृताभावात् ॥
 
१०४६ - मुर्, ववल्गुर, ननृतुर्, जजक्षुर,
जगुः समुत्पुप्ठुविरे, निषेदुः ॥
आस्फोटयांचक्रुर॑भिप्रणेदूं,
 
रेजुर्, ननन्दुर्, विययुः, समीयुः ॥ २८ ॥
 
आख्यात-माला ॥
 

 
मुरित्यादि – ते पारं प्राप्य केचित् प्रदेशदर्शनोत्सुकाः नेमुः भ्रान्ताः ।
अन्ये ववल्गुः तोषं गतवन्तः । 'उख उखि -' इत्यत्र वल्गतिर्गतौ पठ्यते ।
केचिदतिहर्षात् ननृतुः । अन्ये रावणपराक्रमान् न्यक्कुर्वन्तो जजक्षुः हसित-
वन्तः । बुभुक्षया वा फलानि भक्षितवन्तः । 'जक्ष भक्ष-हसनयोः ।' केचित्
जगुः गायन्ति स्म । केचित्समुत्पुलविरे उद्योय गच्छन्ति स्म । केचित्
भ्रान्ता निषेदुः निषण्णाः । केचिदास्फोटयांचक्रुर्वयं युध्याम इति आस्फोटं कुर्व-
न्तीति ण्यन्ताल्लिट्याम् । केचित्तोषादभिप्रणेदुः सुषु नादितवन्तः । केचिद्वेजुः
दीप्तवन्तः । केचिन्ननन्दुर्वयमीदृशं कर्म कृतवन्त इति । अन्ये विययुरितस्ततो
गच्छन्ति स्म । केचित्समीयुः एकत्र संगताः ॥ आख्यातमालेति तिङन्तमाला ॥