This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विभीषणागमतो' नाम द्वादशः सर्गः -
 
३२९
 
दुःखहेतु तदा कटुकत्वात् । परिणाममथ्यम् आयत्या हितं तत्पदस्थं स्वामि-
पढ़े स्थितं वदन्ति ॥
 
१००६ - विरुग्ण-संकीर्ण-विपन्न-भिन्नैः
 
प्रक्षुण्ण-संहीण-शिताऽस्त्र वृक्णैः ॥
यावन् नराऽशैर् न रिपुः शवाऽशान्
संतर्पयत्या॑नम् तावदस्मै.' ॥ ७५ ॥
 
,
 
-
 
विरुग्णेत्यादि-यावद्विपुः नराशै: राक्षसैः शवागान् गृध्रशृगालादीन् ।
शवमश्नन्ति इति कर्मण्यण् । न संतर्पयति न मीणयनि नावदस्य रिपोः आनम
चरणावित्यर्थात् । कीदृशैः । त्रिरुग्णैमिनाङ्गैः । १३०१९ । ओदितश्च १८/२/४५॥
इति निष्ठानत्वम्। संकी: इतस्ततो वितिः विपन्न भिन्नवारितः,
प्रक्षुण्णैः । एभ्यो '३०१६ । रदाभ्याम् । ८।२।४२।' इति नत्वम् । संहीणल-
ज्जितैः वयमेवमवस्थां नीता इति । शितेन तीक्ष्णेन अस्त्रेण वृक्णैः छिन्नैः ।
'२४१२ । ग्रहि-ज्या । ६।१।१६।' इत्यादिना सम्प्रसारणम् । संयोगादिलोपः ।
कुत्वं च । ओदित्वान्नत्वम् ॥
 
१००७ - भ्रू- भङ्गमाधाय विहाय धैर्य
विभीषणं भीषण रूक्ष चक्षुः ॥
गिरं जगादा॒ग्र-पदामु॒दयः
 
-
 
स्वं स्फावयन् शऋ-रिपुः प्रभावम् ॥ ७६ ॥
भ्रूभङ्गमित्यादि — शक्ररिपुर्दशाननः विभीषणवचनात् क्रुद्धः । भ्रूभङ्गं
अकुटिमाधाय आबध्य धैर्यं विहाय त्यक्त्वा भीषणरूक्षचक्षुः भयानकपरुष-
चक्षुः । उदग्रः उन्नामितदेहः स्वं प्रभावं विक्रमं स्फावयन् वर्धयन् । '२५९७ ॥
स्फायो वः ।७।३।४१।' इति णौ वत्वम् । विभीपणं जगाद गिरं वाचम् ।
उग्रपदां सुप्तिङन्तानां स्वरूपतोऽर्धतश्च परुषत्वात् ॥
 
१००८ - 'शिला तरिष्यत्युदके न पर्ण,
ध्वान्तं रवेः स्यन्त्स्यति, वहिरिन्दोः ॥
जेता परो ऽहं युधि जेष्यमाणस्
तुल्यानि मन्यस्व पुलस्त्य-नप्तः ! ॥ ७७ ॥
शिलेत्यादि — उदके शिला तरिष्यति न पुनः पर्णम् । रवेः सूर्यात् ध्वान्त-
मन्धकारं स्यन्त्स्यति त्रविष्यति । '८१४ । स्यन्दू प्रस्रवणे' इत्यस्मात् '२३४८।
न वृद्भ्यश्चतुर्ग्यः ।७।२।१९। इती न भवति । '१२१॥ खरि च ।८।४।५५॥
इति चर्ध्वम् । तथा वहिरिन्दोः स्वन्त्स्यति । अहमप्येष पर उत्कृष्टः जेता युधि
संग्रामे जेष्यमाण इत्येतानि चत्वारि हे पुलस्त्यनतः विभीषण ! तुल्यानि