2023-02-15 19:11:59 by श्री अयनः चट्टोपाध्यायः

This page has not been fully proofread.

भट्टि काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण -रूपे प्रथमो वर्गः,
 

 
रणज्ञापकान्नलोपाभावः । येषां तु इकार इत्तेषामिदित्वान्नकारलोपाभावः ॥

आभ्यन्तरं शत्रुमजित्वा कथं परंतप इत्याह – व्यजेष्ट ड्वर्गमिति । कामक्रोध-

लोभमोहमदमात्सर्याणां ण्णां वर्गः षड्वर्गः । तमभिभूतवान् । विपूर्वस्य जयतेः

'२६८५ । वि-पराभ्यां जेः ।१।३।९॥ इति तङ् ॥ अरंस्त नीतौ सामादिषु

संध्यादिषु च रतः । नीतिमानित्यर्थः ॥ समूलघातं न्यवधीत्समूलान्निःशेपानरी-

ञ्
शत्रूरुन्निहतवान् । उच्छेदनीया ये शत्रवस्तेष्विदं विधानम् । समूलोपपदा.

द्धन्तेः '३३५७ । समूलाकृत- ।३।४।३६।' इत्यादिना णमुल् । '३५८ । हो हन्तेः
-।
७।३। ५४ ।' इति घत्वम् । वृद्धिः । '२५७४ । हनस्तः ।७।३।३२।' इति तत्वम् ।

'३३६७। कषादिषु यथा- । ३।४।४६।' इत्यादिना यथाविध्यनुप्रयोगः । अनुप्र

योगे '२४३४ । लुङि च ।२।३॥१३।' इति वधादेशः । तस्याकारान्तत्वादुपदे-

शेऽने काच्त्वादिग्ण्निपेषेधो न भवति । अतो लोपे कृते तस्य स्थानिवद्भावात्

'२२८४ । अतो हलादेः- ।७।२।७।' इति विभाषावृद्धिर्न भवति ॥
 

 
3
 

 
३ - वसू॑नि तोयं घन-वंद् व्यकारीत्,

सहा॑ऽऽसनं गोत्रं - भिदाऽध्यवात्सीत् ॥

न त्र्यम्वकार्दन्यमु॑पास्थिताऽसौ,

यशांसि सर्वेषु-भृतां निरास्थत् ॥
 

 
वसूनीत्यादि — वसूनि द्रव्याणि बन्धुव्यतिरेकेण बालादिभ्यो व्यकारीद्दत्त

वान् । विक्षिप्तवानिति वा । किरतेर्लुङि रूपम् । कः किमिवेत्यपेक्षायामाह-

तोयं धनवदिति । तोयमुदकम् । नो मैमेघः फलनिरपेक्षतया यथा विकिरात
तहत्
रति
तद्वत्
। एवं सम्यक्पालनादिन्द्रेण तुल्यत्वमाह - सहासनं गोन्नत्रभिदाऽध्यवा-

त्सीदिति । गोत्रभिदेन्द्रेण सहासनमध्यवात्सीदध्युषितवान् । अनेनात्यन्तधर्म-

विजयित्वस्य फलं दर्शयति । '१०७४ । वस निवासे ।' इत्यस्य रूपम् । 'वसिः

संप्रसारणी' इति वचनादिडभावः । '२२२५ । अस्ति-सिचः ।७।३।९६ ।' इति इट्
 

 
१ – ९७३ । द्रव्यं वित्तं वापतेयं रिक्थमृक्यं धनं वसु । हिरण्यं द्रविणं धुम्नमर्थ-

रें-विभवा अपि ॥" इति ना० अ० । २ – १७७८ । तेन तुल्यं क्रिया चेद् वतिः
 

 
( वत् ) 1५/२/११५१ ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । क्रिया चेदिति किम् । गुणतुल्ये

माभून् । पुत्रेण तुल्यः स्थूलः ।" इति वै० भ० । ३–१४९। सुत्रामा गोत्र-भिद्

वजी वासवो वृत्रहा वृषा । वास्तोष्पतिः सुरपतिर् बलारातिः शचीपतिः ॥" इति० ना०

अ० । 'गां पृथ्वीं त्रायन्ते पालयन्ति ते गोत्राः पर्वतास्तान् भिनत्ति विदारयतीति गोत्र-

भिद् ( त् ) 1' इति न्या० मा० । '१०३४) त्रैइ पालने " ( ' १५३३ । भिदिर

विदारणे ।" इति धातुपाठे पाणिनिः । ४–'३८॥ हरः स्फुरइरो भर्गसू त्र्यम्बकस्

त्रिपुरान्तकः । गङ्गाधरोऽन्धकरिपुः ऋतुध्वंसी वृषध्वजः ॥" इति ना० अ० । 'दैव-दीपम्

तु लोचनम् । अम्बकं च ' इति त्रिकाण्डशेषे पुरुषोत्तमः ।