This page has not been fully proofread.

३२० भट्टि-काव्ये तृतीये प्रसन्च- काण्डे लक्षण-रूपे तृतीयो वर्गः,
 
अन्यद्विजयफलमस्तीति
 
चेदाह -
 
९७५ - क्लिष्टाऽऽत्म-भृत्यः
 
-
 
परिमृग्य सम्पन्
 
मानी यतेता ऽपि स-संशये ऽर्थे, ॥
 
संदेहमरोहति यः कृताऽर्थो,
 
नूनं रतिं तस्य करोति न श्रीः ॥ ४४ ॥
 
1
 
किटेत्यादि - यो मानी क्लिष्टात्मभृत्यः चिरकालकिष्टशरीरः क्लिष्टभृत्यश्च ।
परिमृग्यसम्पत् प्रार्धनीया विभूतियन मृगयते: स्वार्थिकण्यन्तादचो यत् ।
संशयेऽर्थे स्यान्न स्यादिति यतेतापि यत्नं कुर्यात् । यः कृतार्थो भवादृशः
त्रैलोक्यविजयित्वात् संदहमारोहति संदेहे प्रवर्तते, तस्य नूनमवश्यं श्रीर्विभूतिः
रातं स्थितिं न करोति ॥
 
कदा तर्हि विग्रह इत्याह-
९७६ - शक्यान्य दोषाणि महा- फलानि
समारभेतोपनयन् समाप्तिम् ॥
कर्माणि राजा विहिताऽनुरागो,
विपर्यये स्याद् वितथः प्रयासः ॥ ४५ ॥
 
शक्यानीत्यादि — शक्यानि यानि कर्तुं पार्यन्ते । अदोषाणि शुद्धानि महा-
फलानि कार्याणि राजा समारभेत विग्रहेणेत्यर्थात् । उपनयन् समाप्तिं नयन् । विहि-
तानुरागोऽनुरक्तकृतिः । विपर्यये उक्तस्य । अशक्यानि दोषाधिकानि स्वरुप फलानि
राजा समारभेत समाप्तिं च न नयति स वितथः प्रयासः निष्फलो विग्रहः ॥
 
ममापि रामविग्रहेण सर्वमस्तीति चेदाह -
 
V
 
९७७ - जेतुं न शक्यो नृ-पतिः सु-नीतिर्
दोषः क्षयऽऽदिः कलहे ध्रुवश, च ॥
फलं न किंचिन् न शुभा समाप्तिः,
कृता॑ता॒ऽनुरागं भुवि संत्यजा रिम् ॥ ४६ ॥
 
जैतुमित्यादि — नृपती रामः जेतुं न शक्यः विग्रहेण । उत्साहशक्तियु-
कत्वात् । तेन सह कलहे दोपः क्षयादिः ध्रुवोऽवश्यंभावी । विग्रहे वा सति
क्षयव्ययप्रयासप्रत्यवाया भवन्तीत्युक्तम् । फलं न किंचित् । न शुभा समाप्तिः
स्वबन्धुविनाश हेतुत्वात् । अतो योद्धुमरिं ज्यायांसं संत्यज । भुवि कृतानुरागं त्वं
पुनरकृतानुराग इति ॥