2023-02-15 19:36:47 by श्री अयनः चट्टोपाध्यायः

This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके श्री -राम -संभवो नाम प्रथमः सर्गः - 3
 
२ - सोऽध्यैष्ट वेदांस्, त्रि-दशांनयेष्ट,
पितॄनपारीत्, सममंस्त बन्धून् ॥
व्यजेष्ट षड्-वर्गम॑रंस्त नीतौ,
स-मूल-घातं न्यवधीदरींश चॅ. ॥
 
 
सोऽध्यैष्टेत्यादि — क्षत्रियस्य धर्मोऽध्ययनं यजनं दानम् । शस्त्राजीवो भूत-
रक्षणं चेत्युभयं नृप इत्यनेनोक्तम् । भूतरक्षणे शस्त्रमङ्गम् । स नृपो वेदानध्यै-
ष्टाधीतवानिति स्वाध्याय उक्तः । वेदयन्ति ज्ञापयन्ति धर्माधर्माविति वेदाः
सामादयः । '२८९६ । नन्द-ग्रह-पचादि ।३।१।१३४ । इत्यच् । इङोऽधिपू
र्वस्य '२४६० । विभाषा लुङ्-लृङोः - ।२।४।५०' इति गाङ् । विभाषयेति गाङ-
भावपक्षे रूपम् । अजादित्वादाद । '२६९ । आटश्च ।६।१।९०। ' इति वृद्धिः ।
ङित्त्वादात्मनेपदम् । '२१२ । आदेश प्रत्यययोः-। ८।३।५९। इति षत्वं ष्टुत्वं च ।
त्रिदशान्देवानयष्टाग्निष्टोमादिभिः पूजितवान् । यजनमुक्तम् । यजेः '२१५८ ।
स्वरित - जितः - ।१।३।७२ ।' इति तङ् । अनिक्समीपत्वाद्धलः '२३०० । लिङ्सि-
चौ - १।२।११।' इति कित्वं न भवति । '२२४ । श्च अज-८।२।३६।' इत्या-
दिना षत्वम् । '२२८१ । झलो झलि ।८।२।२६।' इति सिचो लोपः ॥ पितृनपा-
रीदाप्यायितवान् । पितरमुद्दिश्य यजनम् '११६०। पृ पालन-पूरणयोः ।' इत्यस्मा-
त्पूरणार्थाल्लुङि रूपम् । '२२९७ । सिचि वृद्धिः -।७।२।१।' '२२६६। इट इंटि।८।
२।२८।' इति सिचो लोपः । अथवा 'पितृ्ऋनतार्प्सीत्' इति पाठः । '१२७१।
तृप प्रीणने ।' इत्यस्मालुङि 'स्पृश-मृश-कृश-तृप-हृपां च्ले: सिज्वक्तव्यः' इति
च्ले: सिचि '२४०२ । अनुदात्तस्य च ।६।१।५९। इत्यादिना अमभावपक्षे रूपम् ।
पितृ्ऋंस्तर्पितवानित्यर्थः।। सममंस्त बन्धून्मातृपिनादिज्ञातीन्संमतवान् । सदा
दानमानादिभिः पूजितवानित्यर्थः । मन्यतेरनुदात्तत्वात्तङ् । इट्प्रतिषेधश्च ।
येषां सिच इकार उच्चारणार्थस्तेषाम् '२६९७ । हनः सिच् । १।२।१४॥ इति कित्क-

 
१ –'७॥ अमरा निर्जरा देवास् त्रि-दशा विबुधाः सुराः ॥" इति ना० अ० 'तृतीया
यौवनाख्या दशा सदा येषां ते त्रिदशाः । त्रिशब्दस्य तृतीयार्थता त्रिभागवत् । इति
व्याख्यासुधायां (रामाश्रयां ) भानुदीक्षितः । २ – '२९४ । व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-
भ्राज-छशां षः ।८।२।३६ । व्रश्चादीनां सप्तानां छशान्तयोश्च पकारोऽन्तादेशः स्याज्झलि पदान्ते
च।' इति वै० भ० । ३ – काम-क्रोध-लोभ-मोह-मद-मत्सरेत्यन्तररीणां षड्वर्गमित्यनित्यसमासः ।
यथा - '४३ । तनुमुद्धूलयन् मर्त्यः शिव-भागवतो यदि । अरि-पड्-वर्ग-तस् तस्य
भयं नास्ति कदाचन ॥ इति समास-कुसुमाऽऽवल्यामनन्त-शिष्यः । ४- पद्येऽस्मिन्वृत्त
मुपजातिरापञ्चविशतिपद्येभ्यः । तल्लक्षणम् - 'स्यादिन्द्रवज्रा यदि तौ ज-गौ गः, उपेन्द्रवज्रा
ज-त-जास्ततो गौ, । अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः (१४) ॥' इति
वृत्त० भट्टकेदारः । उपजातयश्चतुर्दशविधाः सन्ति ।