This page has not been fully proofread.

३०६ अट्टि-काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे तृतीयो वर्गः,
 
-
 
द्वादशः सर्गः-
p
 
भाविकत्वमलंकारः प्रबन्धविषय उक्तः । नैकदेशिकं तस्य चित्रादयोऽर्थाः
प्रवृत्तिहेतवः । तथा चोक्तम्- 'भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम् ।
प्रत्यक्षां इव दृश्यन्ते यत्रार्थी भूतभाविनः ॥ चित्रोदात्ताद्भुतार्थत्वं कथायाः स्वभि
नीतता । शब्दानाकुलता चेति तस्य हेतुं प्रचक्षते ॥' इति तत्सर्वं मन्त्रनिर्णय-
प्रबन्धे द्रष्टव्यमिति दर्शयन्नाह -
 
९३२ - ततो वि-निद्रं कृत-देवताऽर्च
दृष्ट्यैव चित्त-प्रशमं किरन्तम् ॥
आविष्कृताऽङ्ग प्रतिकर्म-रम्यं
विभीषणं वाचर्मुवाच माता ॥ १ ॥
 
तत इत्यादि — ततः प्रभातकालानन्तरं विभीषणं विनिद्रं प्रबुद्धम् । कृत-
देवतार्च कृतेष्टदेवतापूजनम् । दृष्ट्यैव स्निग्धया कायव्यापारेण चित्तप्रशमं किरन्तं
प्रकाशयन्तम् । आविष्कृतं प्रदर्शितं यदङ्गस्य प्रतिकर्म प्रसाधनं तेन रम्यं माता
नैकपी नाम वाचं वक्ष्यमाणामुवाच ॥
 
-
 
Fi
 
९३३ - 'प्रबाधमानस्य जगन्ति धीमंसू !
त्वं दरस्याऽतिमदो॒द्धतस्य ॥
आनन्दनो नाक-सदां प्रशान्ति
तूर्ण विषस्याऽमृत-वत् कुरुष्व ॥ २ ॥
प्रवाधमानस्येत्यादि —हे थीमन् ! त्वं नाकसदां देवानां आनन्दनः प्रमो-
दयिता सन् सोदरस्य भ्रातुर्दशाननस्य । गर्भावस्थायां समानमुदरं यस्येति योगवि-
भागात्सभावः । अतिबलोद्धतस्य महता सामर्थ्यन हप्तस्य जगन्ति लोकं प्रबाध-
मानस्य पीडयत: प्रशान्ति प्रशमनं तूर्ण कुरुष्व । अमृतवत् । यथा अमृतं देवा-
नामानन्दनं विपस्य कालकूटनाम्नः सोदरस्य एकस्मिन् समुद्रोदरे स्थितत्वात्
जगन्ति प्रबाधमानस्य प्रशान्ति कृतवदिति ॥
 
९३४ - कुर्यास् तथा, येन जहाति सीतां
विषाद- नीहार
-परीत-मूर्तिम् ॥
स्थितां क्षितौ शान्त शिखा- प्रतानां
तारामिव त्रास
करीं जनस्य ॥ ३ ॥
 
-
 
कुर्या इत्यादि — तथा प्रकारमनुतिष्ठेस्त्वं येन सीतां जहाति । विषादनीहा-
रपरीतमूर्ति विषादो नीहार इव तेन परिगतदेहाम् । क्षितौ स्थितां निमनाम् ।
शान्तशिखामतानां अनुज्वलवेणी बन्धाम् । जनस्य त्रासकरीं भयहेतुभूताम् ।