This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शन' नाम दशमः सर्गः - २७७
तस्येत्यादि- - तस्य रावणस्याधिवासे लङ्कायां असौ रामपतिः सीता मया
दृष्टा । रामः पतिर्यस्या इति । '४९१॥ विभाषा सपूर्वस्य ।४।१।३४।' इति नका-
राभावपक्षे रूपम् । तनुः कृशाङ्गी । '५०२। वोतो गुणवचनात् ॥ ४ ॥१॥४४॥ इति
ङीपो विकल्पः । उत्सुका सोत्कण्ठा, प्रकृष्टशोका । '५२१॥ ऊहुतः ॥४।१।६६॥
इत्यूङ् न भवति । तन्त्राऽयोपधादिति वर्तते । अयं कार्यस्यास्मदायत्तस्य सारः
शरीरं सीतादर्शनम् उदीरितः कथितः । वो युष्मभ्यम् । शेषेणोद्धतेन अशोकव-
निकाभङ्गादिना किं प्रोक्तेन । न किंचित् प्रयोजनम् । स एवेत्ययमप्याक्षेप एव
किंतु वक्ष्यमाणविषयः । अत्र पूर्वार्धेनोक्तो य इष्टोऽर्थः तस्य विशेषाभित्सिया
ग्रोकेनेत्यादिना शेपार्थप्रतिषेधः ॥
 
व्यतिरेकः -
 
1
 
८४९ - समतां शशि-लेखर्योपयाया-
देवदाता प्र-तनुः क्षयेण सीता, 11
यदि नाम कलङ्क इन्दु-लेखा-
म॑तिवृत्तो लघयेन् न च ऽपि भावी ॥ ४० ॥
समतामित्यादि – सीता अवदाता शुद्धा प्रतनुः प्रकर्षेण तन्वी क्षयेण दौर्ब-
ल्येन एतावता तुल्यधर्मत्वाच्छशिलेखया समतां तुल्यतामुपयायात् उपगच्छेत् ।
यदि कलको नामापरोऽतिवृत्तोऽतिक्रान्तः इन्दुलेखां न लघयेत् न न्यूनयेत् ।
तथा भावी आगामी नालघयिष्यत् यदि । न चैवं तस्माञ्चन्द्रलेखया न समेति
भावः । व्यतिरेक इति अयं व्यतिरेको नाम अन्वयः । पूर्वार्धेनोपमानोपमेययो-
रर्थो दर्शितः तस्य पश्चार्धेन भेददर्शनात् । यथोक्तम्- 'उपमानवतो ऽर्थस्य यद्विशे-
पनिदर्शनम् ॥ व्यतिरेकं तमिच्छन्ति विशेषोत्पादनाद्यथा ॥' इति ॥
विभावना -
 
८५० - अ - परीक्षित -कारिणा गृहीतां
 
त्वम॑ना॒सेवित वृद्ध पण्डितेन ॥
- -
अ- विरोधित-निष्ठुरेण साध्वीं
 
दयितां त्रातुर्मूलं घटस्व राजन् !" ॥ ४१ ॥
 
अविचारितकरणशीलेन,
अविरोधितनिष्टुरेणानप-
अपरीक्षितकारिणेत्यादि — अपरीक्षितकारिणा
अनासे चितवृद्धपण्डितेन अपर्युपासितज्ञानवृद्धसत्पथेन,
कृतो ऽपि क्रूरः सन् यः शत्रुः तेन गृहीतां साध्वीं पतिव्रतां दयिता मिष्टां त्राणाहर्हां
त्रातुं रक्षितुमलं पर्याप्तं त्वं घटस्व यतस्त्र । हे राजन्नित्यवदद्धनूमान् । विभाव-
नेति परीक्षा सेवा विरोधनं चेति तिस्रः क्रियाः तासां यः प्रतिषेधः नजा तेन
अपरीक्षापूर्वकं यत् करणं तथा वृद्धसेवापूर्वकं यत्पण्डितत्वं यच्चाविरोधपूर्वकं
निष्ठुरत्वं तस्य क्रियाफलस्य विभावनात् प्रकाशनात् । यथोक्तम्- 'क्रियायाः प्रतिषे-
धेन तत्फलस्य विभावनात् ॥ ज्ञेया विभावनैवासौ सान्वर्थं कथ्यते यथा ॥' इति ॥
 
भ० का० २४